यौवन-धन-अविद्या-गर्वात् मया प्रियं भगवन्तं मिलनसमये न प्रीणितम् । फलतः सः मया सह क्रसः भूत्वा मां अन्यत्र गन्तुं त्यक्तवान् । (अहं मानवजीवनस्य आनन्दं प्राप्तुं अतिव्यस्तः आसम्, न च ध्यानं दत्तवान्
भगवतः विरहं ज्ञात्वा अधुना पश्चात्तापं कृत्वा शोचन् शिरः ताडयन् अस्मि, तस्मात् विरहस्य कोटिजन्मानि शापयामि।
इतः परं मम भगवतः मिलनस्य एषः अवसरः अहं नित्यं प्राप्तुं न शक्नोमि। अत एव अहं विलपन् अस्मि, दुःखं क्षोभं च अनुभवन्। वियोगः तस्य वेदनाः चिन्ता च मां पीडयति।
हे सखे मम भगवतः प्रिये ! अनुग्रहं कुरु मे विरक्तं भर्तारं परितः आनयतु। एतादृशाय च अनुग्रहाय अहं भवतः उपरि बहुवारं यत् किमपि अस्ति तत् सर्वं त्याजयिष्यामि। (६६३) ९.