कवित सवैय भाई गुरुदासः

पुटः - 663


ਸਿਹਜਾ ਸਮੈ ਅਗ੍ਯਾਨ ਮਾਨ ਕੈ ਰਸਾਏ ਨਾਹਿ ਤਨਕ ਹੀ ਮੈ ਰਿਸਾਇ ਉਤ ਕੋ ਸਿਧਾਰ ਹੈਂ ।
सिहजा समै अग्यान मान कै रसाए नाहि तनक ही मै रिसाइ उत को सिधार हैं ।

यौवन-धन-अविद्या-गर्वात् मया प्रियं भगवन्तं मिलनसमये न प्रीणितम् । फलतः सः मया सह क्रसः भूत्वा मां अन्यत्र गन्तुं त्यक्तवान् । (अहं मानवजीवनस्य आनन्दं प्राप्तुं अतिव्यस्तः आसम्, न च ध्यानं दत्तवान्

ਪਾਛੈ ਪਛਤਾਇ ਹਾਇ ਹਾਇ ਕਰ ਕਰ ਮੀਜ ਮੂੰਡ ਧੁਨ ਧੁਨ ਕੋਟਿ ਜਨਮ ਧਿਕਾਰੇ ਹੈਂ ।
पाछै पछताइ हाइ हाइ कर कर मीज मूंड धुन धुन कोटि जनम धिकारे हैं ।

भगवतः विरहं ज्ञात्वा अधुना पश्चात्तापं कृत्वा शोचन् शिरः ताडयन् अस्मि, तस्मात् विरहस्य कोटिजन्मानि शापयामि।

ਔਸਰ ਨ ਪਾਵੋਂ ਬਿਲਲਾਉ ਦੀਨ ਦੁਖਤ ਹ੍ਵੈ ਬਿਰਹ ਬਿਯੋਗ ਸੋਗ ਆਤਮ ਸੰਘਾਰੇ ਹੈਂ ।
औसर न पावों बिललाउ दीन दुखत ह्वै बिरह बियोग सोग आतम संघारे हैं ।

इतः परं मम भगवतः मिलनस्य एषः अवसरः अहं नित्यं प्राप्तुं न शक्नोमि। अत एव अहं विलपन् अस्मि, दुःखं क्षोभं च अनुभवन्। वियोगः तस्य वेदनाः चिन्ता च मां पीडयति।

ਪਰਉਪਕਾਰ ਕੀਜੈ ਲਾਲਨ ਮਨਾਇ ਦੀਜੈ ਤੋ ਪਰ ਅਨੰਤ ਸਰਬੰਸ ਬਲਿਹਾਰੈ ਹੈਂ ।੬੬੩।
परउपकार कीजै लालन मनाइ दीजै तो पर अनंत सरबंस बलिहारै हैं ।६६३।

हे सखे मम भगवतः प्रिये ! अनुग्रहं कुरु मे विरक्तं भर्तारं परितः आनयतु। एतादृशाय च अनुग्रहाय अहं भवतः उपरि बहुवारं यत् किमपि अस्ति तत् सर्वं त्याजयिष्यामि। (६६३) ९.