कवित सवैय भाई गुरुदासः

पुटः - 226


ਗੁਰਮਤਿ ਸਤਿ ਰਿਦੈ ਸਤਿਰੂਪ ਦੇਖੇ ਦ੍ਰਿਗ ਸਤਿਨਾਮ ਜਿਹਬਾ ਕੈ ਪ੍ਰੇਮ ਰਸ ਪਾਏ ਹੈ ।
गुरमति सति रिदै सतिरूप देखे द्रिग सतिनाम जिहबा कै प्रेम रस पाए है ।

सच्चिगुरुशिक्षां हृदि निवसित्वा गुरुशिखस्य नेत्राणि सर्वत्र सर्वेषु सर्वेषु व्याप्तं सच्चिेश्वरं पश्यन्ति। सः भगवतः नाम अविरामं पुनरावृत्तिं करोति, नाम सिमरनस्य प्रेम्णः अमृतं च सर्वदा आस्वादयति।

ਸਬਦ ਬਿਬੇਕ ਸਤਿ ਸ੍ਰਵਨ ਸੁਰਤਿ ਨਾਦ ਨਾਸਕਾ ਸੁਗੰਧਿ ਸਤਿ ਆਘ੍ਰਨ ਅਘਾਏ ਹੈ ।
सबद बिबेक सति स्रवन सुरति नाद नासका सुगंधि सति आघ्रन अघाए है ।

गुरुतः सत्यं प्रज्ञावचनं श्रुत्वा शिष्यस्य कर्णाः तां धुनम् श्रवणे मग्नाः तिष्ठन्ति। नाम गन्धं जिघ्रन् तस्य नासिकां नाम मधुरगन्धेन तृप्तं भवति।

ਸੰਤ ਚਰਨਾਮ੍ਰਤ ਹਸਤ ਅਵਲੰਬ ਸਤਿ ਪਾਰਸ ਪਰਸਿ ਹੋਇ ਪਾਰਸ ਦਿਖਾਏ ਹੈ ।
संत चरनाम्रत हसत अवलंब सति पारस परसि होइ पारस दिखाए है ।

हस्तेषु सच्चिगुरुस्य पादस्पर्शं प्राप्य गुरुस्य एकः सिक्खः सच्चिगुरुः इव दार्शनिकशिला अभवत् इति दृश्यते।

ਸਤਿਰੂਪ ਸਤਿਨਾਮ ਸਤਿਗੁਰ ਗਿਆਨ ਧਿਆਨ ਗੁਰ ਸਿਖ ਸੰਧਿ ਮਿਲੇ ਅਲਖ ਲਖਾਏ ਹੈ ।੨੨੬।
सतिरूप सतिनाम सतिगुर गिआन धिआन गुर सिख संधि मिले अलख लखाए है ।२२६।

एवं पञ्चभिः इन्द्रियाणि गुरुवचनानि आस्वादयन् सच्चिगुरुणा सह एकत्वं च गुरुशिखः यस्य रूपं नाम च नित्यं तस्य भगवतः अवगतः भवति। एतत् सर्वं सत्यगुरुणा वितरितज्ञानद्वारा भवति। (२२६) ९.