सच्चिगुरुशिक्षां हृदि निवसित्वा गुरुशिखस्य नेत्राणि सर्वत्र सर्वेषु सर्वेषु व्याप्तं सच्चिेश्वरं पश्यन्ति। सः भगवतः नाम अविरामं पुनरावृत्तिं करोति, नाम सिमरनस्य प्रेम्णः अमृतं च सर्वदा आस्वादयति।
गुरुतः सत्यं प्रज्ञावचनं श्रुत्वा शिष्यस्य कर्णाः तां धुनम् श्रवणे मग्नाः तिष्ठन्ति। नाम गन्धं जिघ्रन् तस्य नासिकां नाम मधुरगन्धेन तृप्तं भवति।
हस्तेषु सच्चिगुरुस्य पादस्पर्शं प्राप्य गुरुस्य एकः सिक्खः सच्चिगुरुः इव दार्शनिकशिला अभवत् इति दृश्यते।
एवं पञ्चभिः इन्द्रियाणि गुरुवचनानि आस्वादयन् सच्चिगुरुणा सह एकत्वं च गुरुशिखः यस्य रूपं नाम च नित्यं तस्य भगवतः अवगतः भवति। एतत् सर्वं सत्यगुरुणा वितरितज्ञानद्वारा भवति। (२२६) ९.