कवित सवैय भाई गुरुदासः

पुटः - 318


ਦੀਪਕ ਪੈ ਆਵਤ ਪਤੰਗ ਪ੍ਰੀਤਿ ਰੀਤਿ ਲਗਿ ਦੀਪ ਕਰਿ ਮਹਾ ਬਿਪਰੀਤ ਮਿਲੇ ਜਾਰਿ ਹੈ ।
दीपक पै आवत पतंग प्रीति रीति लगि दीप करि महा बिपरीत मिले जारि है ।

पतङ्गः प्रेम्णा प्रकाशस्य समीपं गच्छति परन्तु दीपस्य मनोवृत्तिः तद्विपरीतम्। तं मृत्युपर्यन्तं गायति।

ਅਲਿ ਚਲਿ ਆਵਤ ਕਮਲ ਪੈ ਸਨੇਹ ਕਰਿ ਕਮਲ ਸੰਪਟ ਬਾਂਧਿ ਪ੍ਰਾਨ ਪਰਹਾਰਿ ਹੈ ।
अलि चलि आवत कमल पै सनेह करि कमल संपट बांधि प्रान परहारि है ।

प्रेमकामं पूरयन् कृष्णा भृङ्गः पद्मपुष्पम् उपसृत्य गच्छति । परन्तु सूर्यस्य अस्तं गमनसमये पद्मपुष्पं स्वस्य पल्लवं पिधाय कृष्णमक्षिकायाः जीवनं निवारयति ।

ਮਨ ਬਚ ਕ੍ਰਮ ਜਲ ਮੀਨ ਲਿਵਲੀਨ ਗਤਿ ਬਿਛੁਰਤ ਰਾਖਿ ਨ ਸਕਤ ਗਹਿ ਡਾਰਿ ਹੈ ।
मन बच क्रम जल मीन लिवलीन गति बिछुरत राखि न सकत गहि डारि है ।

मत्स्यस्य जले स्थातुं चरित्रं भवति परन्तु यदा मत्स्यजीवि वा मत्स्यजीवि वा जालस्य वा हुकस्य वा साहाय्येन तं गृहीत्वा जलाद् बहिः क्षिपति तदा जलं तथापि तस्य प्रवेशं न करोति

ਦੁਖਦਾਈ ਪ੍ਰੀਤਿ ਕੀ ਪ੍ਰਤੀਤਿ ਕੈ ਮਰੈ ਨ ਟਰੈ ਗੁਰਸਿਖ ਸੁਖਦਾਈ ਪ੍ਰੀਤਿ ਕਿਉ ਬਿਸਾਰਿ ਹੈ ।੩੧੮।
दुखदाई प्रीति की प्रतीति कै मरै न टरै गुरसिख सुखदाई प्रीति किउ बिसारि है ।३१८।

एकपक्षीयत्वेऽपि पतङ्गस्य, कृष्णमक्षिकायाः, मत्स्यस्य च कष्टप्रदः प्रेम श्रद्धाविश्वासेन च परिपूर्णः अस्ति । प्रत्येकं प्रेमी स्वप्रियस्य कृते म्रियते किन्तु प्रेम्णः न त्यजति। अस्य एकपक्षीयप्रेमस्य विपरीतम् गुरुस्य तस्य सिक्खस्य च प्रेम द्विपक्षीयम् अस्ति। सच्चा गुरुः स्वस्य प्रेम करोति