कवित सवैय भाई गुरुदासः

पुटः - 444


ਜੈਸੇ ਭੂਲਿ ਬਛੁਰਾ ਪਰਤ ਆਨ ਗਾਇ ਥਨ ਬਹੁਰਿਓ ਮਿਲਤ ਮਾਤ ਬਾਤ ਨ ਸਮਾਰ ਹੈ ।
जैसे भूलि बछुरा परत आन गाइ थन बहुरिओ मिलत मात बात न समार है ।

यथा वत्सः भूलतः दुग्धार्थम् अन्यं गां गच्छति, मातुः समीपम् आगत्य सा तस्य त्रुटिं न स्मरति, पोषयति च ।

ਜੈਸੇ ਆਨਸਰ ਭ੍ਰਮ ਆਵੈ ਮਾਨਸਰ ਹੰਸ ਦੇਤ ਮੁਕਤਾ ਅਮੋਲ ਦੋਖ ਨ ਬੀਚਾਰਿ ਹੈ ।
जैसे आनसर भ्रम आवै मानसर हंस देत मुकता अमोल दोख न बीचारि है ।

यथा हंसः अन्येषु नानासु सरोवरेषु भ्रमन् मन्सारोवरसरोवरं प्राप्नोति, तथैव मन्सारोवरसरोवरः तस्य त्रुटिं न स्मारयति, मौक्तिकैः च सेवते ।

ਜੈਸੇ ਨ੍ਰਿਪ ਸੇਵਕ ਜਉ ਆਨ ਦੁਆਰ ਹਾਰ ਆਵੈ ਚਉਗਨੋ ਬਢਾਵੈ ਨ ਅਵਗਿਆ ਉਰ ਧਾਰ ਹੈ ।
जैसे न्रिप सेवक जउ आन दुआर हार आवै चउगनो बढावै न अवगिआ उर धार है ।

यथा राजपरिचरः सर्वत्र भ्रमित्वा स्वामिनः समीपं आगच्छति यः तं स्वप्रस्थानं न स्मरति, अपितु बहुवारं स्वस्य स्थितिं उत्थापयति

ਸਤਿਗੁਰ ਅਸਰਨਿ ਸਰਨਿ ਦਇਆਲ ਦੇਵ ਸਿਖਨ ਕੋ ਭੂਲਿਬੋ ਨ ਰਿਦ ਮੈ ਨਿਹਾਰ ਹੈ ।੪੪੪।
सतिगुर असरनि सरनि दइआल देव सिखन को भूलिबो न रिद मै निहार है ।४४४।

तथा दीप्तिमान् परोपकारी सत्यगुरुः निर्धनानाम् आश्रयः। ये सिक्खाः स्वगुरुद्वारे विरक्ताः देवदेवतानां द्वारे भ्रमन्ति तेषां दोषान् मनसि न धारयति। (४४४) ९.