यथा वत्सः भूलतः दुग्धार्थम् अन्यं गां गच्छति, मातुः समीपम् आगत्य सा तस्य त्रुटिं न स्मरति, पोषयति च ।
यथा हंसः अन्येषु नानासु सरोवरेषु भ्रमन् मन्सारोवरसरोवरं प्राप्नोति, तथैव मन्सारोवरसरोवरः तस्य त्रुटिं न स्मारयति, मौक्तिकैः च सेवते ।
यथा राजपरिचरः सर्वत्र भ्रमित्वा स्वामिनः समीपं आगच्छति यः तं स्वप्रस्थानं न स्मरति, अपितु बहुवारं स्वस्य स्थितिं उत्थापयति
तथा दीप्तिमान् परोपकारी सत्यगुरुः निर्धनानाम् आश्रयः। ये सिक्खाः स्वगुरुद्वारे विरक्ताः देवदेवतानां द्वारे भ्रमन्ति तेषां दोषान् मनसि न धारयति। (४४४) ९.