कवित सवैय भाई गुरुदासः

पुटः - 401


ਕਬ ਲਾਗੈ ਮਸਤਕਿ ਚਰਨਨ ਰਜ ਦਰਸੁ ਦਇਆ ਦ੍ਰਿਗਨ ਕਬ ਦੇਖਉ ।
कब लागै मसतकि चरनन रज दरसु दइआ द्रिगन कब देखउ ।

कदा मम ललाटं सच्चिगुरुपादपाणुना अभिषिक्तं भविष्यति, कदा च सच्चिगुरुस्य दयालुं दयालुं मुखं स्वचक्षुषा द्रक्ष्यामि।

ਅੰਮ੍ਰਿਤ ਬਚਨ ਸੁਨਉ ਕਬ ਸ੍ਰਵਨਨ ਕਬ ਰਸਨਾ ਬੇਨਤੀ ਬਿਸੇਖਉ ।
अंम्रित बचन सुनउ कब स्रवनन कब रसना बेनती बिसेखउ ।

मम सत्यगुरुस्य मधुरं अम्ब्रोसियलरूपं अमृतप्रदं वचनं कदा स्वकर्णैः श्रोष्यामि? कदा अहं तस्य पुरतः स्वजिह्वाया मम दुःखस्य विनयशीलं याचनां कर्तुं शक्नोमि?

ਕਬ ਕਰ ਕਰਉ ਡੰਡਉਤ ਬੰਦਨਾ ਪਗਨ ਪਰਿਕ੍ਰਮਾਦਿ ਪੁਨ ਰੇਖਉ ।
कब कर करउ डंडउत बंदना पगन परिक्रमादि पुन रेखउ ।

कदा मम सच्चिगुरुं पुरतः दण्डवत् प्रणामं कृत्वा तं प्राञ्जलिः प्रणामं कर्तुं शक्ष्यामि? कदा मम सत्यगुरुस्य प्रदक्षिणे पादं नियोक्तुं शक्ष्यामि?

ਪ੍ਰੇਮ ਭਗਤ ਪ੍ਰਤਛਿ ਪ੍ਰਾਨਪਤਿ ਗਿਆਨ ਧਿਆਨ ਜੀਵਨ ਪਦ ਲੇਖਉ ।੪੦੧।
प्रेम भगत प्रतछि प्रानपति गिआन धिआन जीवन पद लेखउ ।४०१।

सच्चः गुरुः यः भगवतः प्रकटः, ज्ञानचिन्तनप्रदानः, मोक्षप्रदः, जीवनपालकः च कदा मम प्रेमपूर्णपूजाद्वारा तस्य स्पष्टतया साक्षात्कारं कर्तुं शक्नोमि? (भाई गुरदास द्वितीयः हि विरहस्य पीडां प्रकटयति