कवित सवैय भाई गुरुदासः

पुटः - 357


ਜੈਸੇ ਮਿਸਟਾਨ ਪਾਨ ਪੋਖਿ ਤੋਖਿ ਬਾਲਕਹਿ ਅਸਥਨ ਪਾਨ ਬਾਨਿ ਜਨਨੀ ਮਿਟਾਵਈ ।
जैसे मिसटान पान पोखि तोखि बालकहि असथन पान बानि जननी मिटावई ।

यथा माता मधुरमांसभोजयित्वा स्तनस्य चूषणात् दुग्धविच्छेदनं करोति ।

ਮਿਸਰੀ ਮਿਲਾਇ ਜੈਸੇ ਅਉਖਦ ਖਵਾਵੈ ਬੈਦੁ ਮੀਠੋ ਕਰਿ ਖਾਤ ਰੋਗੀ ਰੋਗਹਿ ਘਟਾਵਈ ।
मिसरी मिलाइ जैसे अउखद खवावै बैदु मीठो करि खात रोगी रोगहि घटावई ।

यथा वैद्यः शर्करालेपितं औषधं सहजतया ग्रसन्तं रोगी प्रति सेवते तथा वैद्यः रोगी चिकित्सति ।

ਜੈਸੇ ਜਲੁ ਸੀਚਿ ਸੀਚਿ ਧਾਨਹਿ ਕ੍ਰਿਸਾਨ ਪਾਲੈ ਪਰਪਕ ਭਏ ਕਟਿ ਘਰ ਮੈ ਲੈ ਲਿਆਵਈ ।
जैसे जलु सीचि सीचि धानहि क्रिसान पालै परपक भए कटि घर मै लै लिआवई ।

यथा कृषकः स्वक्षेत्राणि सिञ्चति, सस्यानि वा तण्डुलगोधूमानि वा पालयित्वा पक्वं सति तानि लब्धा गृहं आनयति।

ਤੈਸੇ ਗੁਰ ਕਾਮਨਾ ਪੁਜਾਇ ਨਿਹਕਾਮ ਕਰਿ ਨਿਜ ਪਦ ਨਾਮੁ ਧਾਮੁ ਸਿਖੈ ਪਹੁਚਾਵਈ ।੩੫੭।
तैसे गुर कामना पुजाइ निहकाम करि निज पद नामु धामु सिखै पहुचावई ।३५७।

तथा सच्चः गुरुः सिक्खं लौकिककार्यात् मुक्तं करोति, अभिषेकस्य इच्छां च पूरयति। एवं सः शाश्वतं नाम सिमरनद्वारा सिक्खं आध्यात्मिकरूपेण उच्चैः उत्थापयति। (३५७) ९.