यथा माता मधुरमांसभोजयित्वा स्तनस्य चूषणात् दुग्धविच्छेदनं करोति ।
यथा वैद्यः शर्करालेपितं औषधं सहजतया ग्रसन्तं रोगी प्रति सेवते तथा वैद्यः रोगी चिकित्सति ।
यथा कृषकः स्वक्षेत्राणि सिञ्चति, सस्यानि वा तण्डुलगोधूमानि वा पालयित्वा पक्वं सति तानि लब्धा गृहं आनयति।
तथा सच्चः गुरुः सिक्खं लौकिककार्यात् मुक्तं करोति, अभिषेकस्य इच्छां च पूरयति। एवं सः शाश्वतं नाम सिमरनद्वारा सिक्खं आध्यात्मिकरूपेण उच्चैः उत्थापयति। (३५७) ९.