कवित सवैय भाई गुरुदासः

पुटः - 372


ਬੂੰਦ ਬੂੰਦ ਬਰਖ ਪਨਾਰੇ ਬਹਿ ਚਲੈ ਜਲੁ ਬਹੁਰਿਓ ਉਮਗਿ ਬਹੈ ਬੀਥੀ ਬੀਥੀ ਆਇ ਕੈ ।
बूंद बूंद बरख पनारे बहि चलै जलु बहुरिओ उमगि बहै बीथी बीथी आइ कै ।

प्रत्येकं वर्षाबिन्दुः अन्येन सह सङ्गच्छते तथा च एकत्र छत-शिखरात् वीथिषु ततः तूफानजलनिकासु प्रवहन्ति; तस्य तटे च अतिप्रवाहं कृत्वा जलं बहुभिः नद्यैः प्रवहति मुख्यधारायां वा नद्यः वा सम्मिलितं भवति;

ਤਾ ਤੇ ਨੋਰਾ ਨੋਰਾ ਭਰਿ ਚਲਤ ਚਤਰ ਕੁੰਟ ਸਰਿਤਾ ਸਰਿਤਾ ਪ੍ਰਤਿ ਮਿਲਤ ਹੈ ਜਾਇ ਕੈ ।
ता ते नोरा नोरा भरि चलत चतर कुंट सरिता सरिता प्रति मिलत है जाइ कै ।

नदीनां च जलं सर्वं समुद्रेण सह संयोगं प्राप्तुं प्रवहति, एकदा तस्मिन् पतति चेत् तेन सह एकं भवति। तस्य व्यक्तिगतत्वं नष्टं भवति । सत्यं तु अस्ति यत् मनुष्यस्य ये केऽपि लक्षणाः सन्ति, तदनुसारं सः प्रशंसितः ज्ञायते च (Some may behave mean, frol

ਸਰਿਤਾ ਸਕਲ ਜਲ ਪ੍ਰਬਲ ਪ੍ਰਵਾਹ ਚਲਿ ਸੰਗਮ ਸਮੁੰਦ੍ਰ ਹੋਤ ਸਮਤ ਸਮਾਇ ਕੈ ।
सरिता सकल जल प्रबल प्रवाह चलि संगम समुंद्र होत समत समाइ कै ।

यथा हस्ते धारितः हीरकः अतीव लघुः इव भासते परन्तु मूल्याङ्कितः विक्रीय च कोषं पूरयति। यथा व्यक्तिस्य उपरि वहितस्य चेकस्य/ड्राफ्टस्य भारः नास्ति किन्तु परे अन्ते नगदं कृत्वा बहु धनं प्राप्नोति

ਜਾ ਮੈ ਜੈਸੀਐ ਸਮਾਈ ਤੈਸੀਐ ਮਹਿਮਾ ਬਡਾਈ ਓਛੌ ਅਉ ਗੰਭੀਰ ਧੀਰ ਬੂਝੀਐ ਬੁਲਾਇ ਕੈ ।੩੭੨।
जा मै जैसीऐ समाई तैसीऐ महिमा बडाई ओछौ अउ गंभीर धीर बूझीऐ बुलाइ कै ।३७२।

यथा वटवृक्षस्य बीजम् अत्यल्पं किन्तु रोपिते सति बृहत् वृक्षं भूत्वा सर्वत्र प्रसरति। तथैव गुरुस्य आज्ञाकारीनां सिक्खानां हृदयेषु सच्चिदानन्दगुरुशिक्षाणां निवासस्य महत्त्वम्। एतत् दिविं प्राप्ते एव गण्यते