कवित सवैय भाई गुरुदासः

पुटः - 392


ਜੈਸੇ ਏਕ ਜਨਨੀ ਕੈ ਹੋਤ ਹੈ ਅਨੇਕ ਸੁਤ ਸਭ ਹੀ ਮੈ ਅਧਿਕ ਪਿਆਰੋ ਸੁਤ ਗੋਦ ਕੋ ।
जैसे एक जननी कै होत है अनेक सुत सभ ही मै अधिक पिआरो सुत गोद को ।

यथा मातुः बहवः पुत्राः सन्ति किन्तु तस्याः अङ्के एकः एव तस्याः प्रियतमः भवति;

ਸਿਆਨੇ ਸੁਤ ਬਨਜ ਬਿਉਹਾਰ ਕੇ ਬੀਚਾਰ ਬਿਖੈ ਗੋਦ ਮੈ ਅਚੇਤੁ ਹੇਤੁ ਸੰਪੈ ਨ ਸਹੋਦ ਕੋ ।
सिआने सुत बनज बिउहार के बीचार बिखै गोद मै अचेतु हेतु संपै न सहोद को ।

ज्येष्ठाः पुत्राः स्वव्यापारकर्मसु निमग्नाः एव तिष्ठन्ति किन्तु अङ्के एकः धनवस्तूनाम्, भ्रातृभगिनीप्रेमस्य च सर्वेषां लोभानां विषये अज्ञानी भवति

ਪਲਨਾ ਸੁਵਾਇ ਮਾਇ ਗ੍ਰਿਹਿ ਕਾਜਿ ਲਾਗੈ ਜਾਇ ਸੁਨਿ ਸੁਤ ਰੁਦਨ ਪੈ ਪੀਆਵੈ ਮਨ ਮੋਦ ਕੋ ।
पलना सुवाइ माइ ग्रिहि काजि लागै जाइ सुनि सुत रुदन पै पीआवै मन मोद को ।

निर्दोषं शिशुं पालने त्यक्त्वा माता अन्येषां गृहकार्यं कुर्वती अस्ति किन्तु शिशुस्य आक्रोशं श्रुत्वा धावन् आगत्य बालकं पोषयति।

ਆਪਾ ਖੋਇ ਜੋਈ ਗੁਰ ਚਰਨਿ ਸਰਨਿ ਗਹੇ ਰਹੇ ਨਿਰਦੋਖ ਮੋਖ ਅਨਦ ਬਿਨੋਦ ਕੋ ।੩੯੨।
आपा खोइ जोई गुर चरनि सरनि गहे रहे निरदोख मोख अनद बिनोद को ।३९२।

निर्दोषबाला इव यः आत्मनः हानिः सच्चिद्गुरुस्य पवित्रचरणस्य शरणं गृह्णाति, सः लौकिकदुष्टाचारात् तारयति नाम-सिमरन-मन्तरस्य अभिषेकेन धन्यः भवति; नाम सिमरनन्दं च आनन्दयन् सालवतीं साधयति