यथा मातुः बहवः पुत्राः सन्ति किन्तु तस्याः अङ्के एकः एव तस्याः प्रियतमः भवति;
ज्येष्ठाः पुत्राः स्वव्यापारकर्मसु निमग्नाः एव तिष्ठन्ति किन्तु अङ्के एकः धनवस्तूनाम्, भ्रातृभगिनीप्रेमस्य च सर्वेषां लोभानां विषये अज्ञानी भवति
निर्दोषं शिशुं पालने त्यक्त्वा माता अन्येषां गृहकार्यं कुर्वती अस्ति किन्तु शिशुस्य आक्रोशं श्रुत्वा धावन् आगत्य बालकं पोषयति।
निर्दोषबाला इव यः आत्मनः हानिः सच्चिद्गुरुस्य पवित्रचरणस्य शरणं गृह्णाति, सः लौकिकदुष्टाचारात् तारयति नाम-सिमरन-मन्तरस्य अभिषेकेन धन्यः भवति; नाम सिमरनन्दं च आनन्दयन् सालवतीं साधयति