नोटः- लज्जां परित्यज्य प्रियपतिस्य मिलनसमये प्रेम्णः आनन्दं लभत। शिशिररात्रिः चन्द्रः सर्वतः प्रकाशं प्रसारयति। पवित्रसङ्घस्य एकः मित्रः आनन्दं प्राप्तुं गुरुप्रवचनं प्राप्तुं आग्रहं करोति .
यदा च कृपालुः प्रभुः स्वस्य पूर्णाशीषेषु आगत्य भवतः शय्यासदृशहृदये अवलम्बते तदा तम् आरक्षणं निरोधं च विना मिलतु।
विहसमानं मनः आकांक्षमाणं तिष्ठतु भगवतः चरणकमलस्य सुगन्धितरजः।
गुरुचेतनाः साक्ष्यं ददति यत् या कापि साधकवधूः पतिभगवान् मिलनसमये लज्जालुः लज्जालुः च तिष्ठति, सा तं दुर्लभं अवसरं नष्टं करोति। सा तदा असंख्यधनव्ययम् अपि अमूल्यं क्षणं प्राप्तुं असमर्था भवति। (३४८) ९.