कवित सवैय भाई गुरुदासः

पुटः - 348


ਸੋਭਿਤ ਸਰਦ ਨਿਸਿ ਜਗਮਗ ਜੋਤਿ ਸਸਿ ਪ੍ਰਥਮ ਸਹੇਲੀ ਕਹੈ ਪ੍ਰੇਮ ਰਸੁ ਚਾਖੀਐ ।
सोभित सरद निसि जगमग जोति ससि प्रथम सहेली कहै प्रेम रसु चाखीऐ ।

नोटः- लज्जां परित्यज्य प्रियपतिस्य मिलनसमये प्रेम्णः आनन्दं लभत। शिशिररात्रिः चन्द्रः सर्वतः प्रकाशं प्रसारयति। पवित्रसङ्घस्य एकः मित्रः आनन्दं प्राप्तुं गुरुप्रवचनं प्राप्तुं आग्रहं करोति .

ਪੂਰਨ ਕ੍ਰਿਪਾ ਕੈ ਤੇਰੈ ਆਇ ਹੈ ਕ੍ਰਿਪਾਨਿਧਾਨ ਮਿਲੀਐ ਨਿਰੰਤਰ ਕੈ ਹੁਇ ਅੰਤਰੁ ਨ ਰਾਖੀਐ ।
पूरन क्रिपा कै तेरै आइ है क्रिपानिधान मिलीऐ निरंतर कै हुइ अंतरु न राखीऐ ।

यदा च कृपालुः प्रभुः स्वस्य पूर्णाशीषेषु आगत्य भवतः शय्यासदृशहृदये अवलम्बते तदा तम् आरक्षणं निरोधं च विना मिलतु।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਮਨ ਮਧੁਕਰ ਸੁਖ ਸੰਪਟ ਭਿਲਾਖੀਐ ।
चरन कमल मकरंद रस लुभित हुइ मन मधुकर सुख संपट भिलाखीऐ ।

विहसमानं मनः आकांक्षमाणं तिष्ठतु भगवतः चरणकमलस्य सुगन्धितरजः।

ਜੋਈ ਲਜਾਇ ਪਾਈਐ ਨ ਪੁਨਿ ਪਦਮ ਦੈ ਪਲਕ ਅਮੋਲ ਪ੍ਰਿਅ ਸੰਗ ਮੁਖ ਸਾਖੀਐ ।੩੪੮।
जोई लजाइ पाईऐ न पुनि पदम दै पलक अमोल प्रिअ संग मुख साखीऐ ।३४८।

गुरुचेतनाः साक्ष्यं ददति यत् या कापि साधकवधूः पतिभगवान् मिलनसमये लज्जालुः लज्जालुः च तिष्ठति, सा तं दुर्लभं अवसरं नष्टं करोति। सा तदा असंख्यधनव्ययम् अपि अमूल्यं क्षणं प्राप्तुं असमर्था भवति। (३४८) ९.