कवित सवैय भाई गुरुदासः

पुटः - 592


ਤਰੁਵਰੁ ਗਿਰੇ ਪਾਤ ਬਹੁਰੋ ਨ ਜੋਰੇ ਜਾਤ ਐਸੋ ਤਾਤ ਮਾਤ ਸੁਤ ਭ੍ਰਾਤ ਮੋਹ ਮਾਯਾ ਕੋ ।
तरुवरु गिरे पात बहुरो न जोरे जात ऐसो तात मात सुत भ्रात मोह माया को ।

यथा वृक्षस्य शाखाभग्नपत्राणि पुनः संलग्नं कर्तुं न शक्यन्ते, तथैव; पिता, माता, पुत्रः, भ्राता पूर्वजन्मसंयोगात् आगताः सम्बन्धाः । वृक्षस्य पत्रा इव न पुनः संयोगं करिष्यन्ति। एतेषु कश्चन अपि विल्

ਜੈਸੇ ਬੁਦਬੁਦਾ ਓਰਾ ਪੇਖਤ ਬਿਲਾਇ ਜਾਇ ਐਸੋ ਜਾਨ ਤ੍ਯਾਗਹੁ ਭਰੋਸੇ ਭ੍ਰਮ ਕਾਯਾ ਕੋ ।
जैसे बुदबुदा ओरा पेखत बिलाइ जाइ ऐसो जान त्यागहु भरोसे भ्रम काया को ।

यथा जलबुद्बुदः अश्मपातः च अचिरेण काले नश्यति, तथैव एतत् शरीरं चिरं वा नित्यं वा तिष्ठति इति प्रत्ययं भ्रमं च त्यजन्तु ।

ਤ੍ਰਿਣ ਕੀ ਅਗਨਿ ਜਰਿ ਬੂਝਤ ਨਬਾਰ ਲਾਗੈ ਐਸੀ ਆਵਾ ਔਧਿ ਜੈਸੇ ਨੇਹੁ ਦ੍ਰੁਮ ਛਾਯਾ ਕੋ ।
त्रिण की अगनि जरि बूझत नबार लागै ऐसी आवा औधि जैसे नेहु द्रुम छाया को ।

तृणाग्निः निवारयितुं समयं न लभते, यथा वृक्षस्य छायायाः सह आसक्तिः व्यर्थः, तथैव अस्माकं जीवनस्य अवधिः अपि व्यर्थः तस्य प्रेम्णः व्यर्थः।

ਜਨਮ ਜੀਵਨ ਅੰਤਕਾਲ ਕੇ ਸੰਗਾਤੀ ਰਾਚਹੁ ਸਫਲ ਔਸਰ ਜਗ ਤਬ ਹੀ ਤਉ ਆਇਆ ਕੋ ।੫੯੨।
जनम जीवन अंतकाल के संगाती राचहु सफल औसर जग तब ही तउ आइआ को ।५९२।

अतः आयुः यावत् सत्येश्वरस्य नामे लीनः भवतु यतः एषा एव सम्पत्तिः भवता सह गमिष्यति, सदा सहचरः च अस्ति। तदा एव त्वया लोके जन्म सफलं मन्तव्यम् ।