यथा वृक्षस्य शाखाभग्नपत्राणि पुनः संलग्नं कर्तुं न शक्यन्ते, तथैव; पिता, माता, पुत्रः, भ्राता पूर्वजन्मसंयोगात् आगताः सम्बन्धाः । वृक्षस्य पत्रा इव न पुनः संयोगं करिष्यन्ति। एतेषु कश्चन अपि विल्
यथा जलबुद्बुदः अश्मपातः च अचिरेण काले नश्यति, तथैव एतत् शरीरं चिरं वा नित्यं वा तिष्ठति इति प्रत्ययं भ्रमं च त्यजन्तु ।
तृणाग्निः निवारयितुं समयं न लभते, यथा वृक्षस्य छायायाः सह आसक्तिः व्यर्थः, तथैव अस्माकं जीवनस्य अवधिः अपि व्यर्थः तस्य प्रेम्णः व्यर्थः।
अतः आयुः यावत् सत्येश्वरस्य नामे लीनः भवतु यतः एषा एव सम्पत्तिः भवता सह गमिष्यति, सदा सहचरः च अस्ति। तदा एव त्वया लोके जन्म सफलं मन्तव्यम् ।