गुरुणा सह मिलित्वा सिक्खः भगवतः वचनं ध्यातुं प्राप्नोति, तस्य अक्लान्तः, दृढनिश्चयेन च प्रयत्नेन तस्य सह एकः भवति। लौकिकविषयेभ्यः आत्मानं मुक्त्वा भगवतः क्षेत्रे समन्वयेन वसति।
सः लौकिक-लौकिक-आकर्षणेभ्यः नेत्राणि निमील्य आध्यात्मिक-प्रज्ञायां जीवति यत् सर्वेषु विषयेषु तस्य उपस्थितिं अनुभवितुं साहाय्यं करोति ।
लौकिक आकर्षणात् दूरं विचारान् दुग्धविच्छेद्य तस्य अज्ञानद्वाराणि उद्घाटितानि सन्ति; सः सर्वेभ्यः लौकिकसुखस्रोतेभ्यः विचलितः भवति, आकाशगीतसङ्गीतश्रवणे च मग्नः भवति ।
लौकिकविषयान् परित्यज्य लौकिकभोगैः सर्वसङ्गं पातयन् स्वस्य (दसम दुआर) शरीरस्य आकाशद्वारे निरन्तरं प्रवहन्तं अमृतं गभीरं पिबति। (११) ९.