कवित सवैय भाई गुरुदासः

पुटः - 11


ਗੁਰ ਸਿਖ ਸੰਧਿ ਮਿਲੇ ਬੀਸ ਇਕੀਸ ਈਸ ਇਤ ਤੇ ਉਲੰਘਿ ਉਤ ਜਾਇ ਠਹਰਾਵਈ ।
गुर सिख संधि मिले बीस इकीस ईस इत ते उलंघि उत जाइ ठहरावई ।

गुरुणा सह मिलित्वा सिक्खः भगवतः वचनं ध्यातुं प्राप्नोति, तस्य अक्लान्तः, दृढनिश्चयेन च प्रयत्नेन तस्य सह एकः भवति। लौकिकविषयेभ्यः आत्मानं मुक्त्वा भगवतः क्षेत्रे समन्वयेन वसति।

ਚਰਮ ਦ੍ਰਿਸਟਿ ਮੂਦ ਪੇਖੈ ਦਿਬ ਦ੍ਰਿਸਟਿ ਕੈ ਜਗਮਗ ਜੋਤਿ ਓੁਨਮਨੀ ਸੁਧ ਪਾਵਈ ।
चरम द्रिसटि मूद पेखै दिब द्रिसटि कै जगमग जोति ओुनमनी सुध पावई ।

सः लौकिक-लौकिक-आकर्षणेभ्यः नेत्राणि निमील्य आध्यात्मिक-प्रज्ञायां जीवति यत् सर्वेषु विषयेषु तस्य उपस्थितिं अनुभवितुं साहाय्यं करोति ।

ਸੁਰਤਿ ਸੰਕੋਚਤ ਹੀ ਬਜਰ ਕਪਾਟ ਖੋਲਿ ਨਾਦ ਬਾਦ ਪਰੈ ਅਨਹਤ ਲਿਵ ਲਾਵਈ ।
सुरति संकोचत ही बजर कपाट खोलि नाद बाद परै अनहत लिव लावई ।

लौकिक आकर्षणात् दूरं विचारान् दुग्धविच्छेद्य तस्य अज्ञानद्वाराणि उद्घाटितानि सन्ति; सः सर्वेभ्यः लौकिकसुखस्रोतेभ्यः विचलितः भवति, आकाशगीतसङ्गीतश्रवणे च मग्नः भवति ।

ਬਚਨ ਬਿਸਰਜਤ ਅਨ ਰਸ ਰਹਿਤ ਹੁਇ ਨਿਝਰ ਅਪਾਰ ਧਾਰ ਅਪਿਉ ਪੀਆਵਈ ।੧੧।
बचन बिसरजत अन रस रहित हुइ निझर अपार धार अपिउ पीआवई ।११।

लौकिकविषयान् परित्यज्य लौकिकभोगैः सर्वसङ्गं पातयन् स्वस्य (दसम दुआर) शरीरस्य आकाशद्वारे निरन्तरं प्रवहन्तं अमृतं गभीरं पिबति। (११) ९.