सत्यगुरुस्य आज्ञाकारी शिष्यः न स्वर्गं याचते न च नरकं बिभेति। न मनसि कञ्चित् आकांक्षां कामं वा धारयति। अपि तु सः मन्यते यत् ईश्वरः यत् किमपि करोति तत् सम्यक् एव।
धनप्राप्तिः तस्य सुखं न करोति। दुःखसमये सः कदापि विषादपूर्णः न भवति। अपि तु दुःखान् आरामान् च समानं व्यवहरति, तेषु न शोचति, न च हर्षयति।
जन्ममृत्युभयं न विद्यते मोक्षकामना । सः लौकिकद्वन्द्वैः न्यूनतया प्रभावितः भवति, समतायां च तिष्ठति। आयुषः त्रयाणां कालावलोकनानां सर्वान् संसारस्य घटनां च जानाति । तथापि सः सर्वदा पश्यति
यः कदापि सत्यगुरुस्य ज्ञानस्य कोलिरियम् धन्यः भवति, सः प्रजानति धनरहितं भगवान् ईश्वरम्। तादृशं तु तत्स्थितिं प्राप्तुं समर्थः लोके दुर्लभः । (४०९) ९.