कवित सवैय भाई गुरुदासः

पुटः - 409


ਬਾਛੈ ਨ ਸ੍ਵਰਗ ਬਾਸ ਮਾਨੈ ਨ ਨਰਕ ਤ੍ਰਾਸ ਆਸਾ ਨ ਕਰਤ ਚਿਤ ਹੋਨਹਾਰ ਹੋਇ ਹੈ ।
बाछै न स्वरग बास मानै न नरक त्रास आसा न करत चित होनहार होइ है ।

सत्यगुरुस्य आज्ञाकारी शिष्यः न स्वर्गं याचते न च नरकं बिभेति। न मनसि कञ्चित् आकांक्षां कामं वा धारयति। अपि तु सः मन्यते यत् ईश्वरः यत् किमपि करोति तत् सम्यक् एव।

ਸੰਪਤ ਨ ਹਰਖ ਬਿਪਤ ਮੈ ਨ ਸੋਗ ਤਾਹਿ ਸੁਖ ਦੁਖ ਸਮਸਰਿ ਬਿਹਸ ਨ ਰੋਇ ਹੈ ।
संपत न हरख बिपत मै न सोग ताहि सुख दुख समसरि बिहस न रोइ है ।

धनप्राप्तिः तस्य सुखं न करोति। दुःखसमये सः कदापि विषादपूर्णः न भवति। अपि तु दुःखान् आरामान् च समानं व्यवहरति, तेषु न शोचति, न च हर्षयति।

ਜਨਮ ਜੀਵਨ ਮ੍ਰਿਤ ਮੁਕਤਿ ਨ ਭੇਦ ਖੇਦ ਗੰਮਿਤਾ ਤ੍ਰਿਕਾਲ ਬਾਲ ਬੁਧਿ ਅਵਲੋਇ ਹੈ ।
जनम जीवन म्रित मुकति न भेद खेद गंमिता त्रिकाल बाल बुधि अवलोइ है ।

जन्ममृत्युभयं न विद्यते मोक्षकामना । सः लौकिकद्वन्द्वैः न्यूनतया प्रभावितः भवति, समतायां च तिष्ठति। आयुषः त्रयाणां कालावलोकनानां सर्वान् संसारस्य घटनां च जानाति । तथापि सः सर्वदा पश्यति

ਗਿਆਨ ਗੁਰ ਅੰਜਨ ਕੈ ਚੀਨਤ ਨਿਰੰਜਨਹਿ ਬਿਰਲੋ ਸੰਸਾਰ ਪ੍ਰੇਮ ਭਗਤ ਮੈ ਕੋਇ ਹੈ ।੪੦੯।
गिआन गुर अंजन कै चीनत निरंजनहि बिरलो संसार प्रेम भगत मै कोइ है ।४०९।

यः कदापि सत्यगुरुस्य ज्ञानस्य कोलिरियम् धन्यः भवति, सः प्रजानति धनरहितं भगवान् ईश्वरम्। तादृशं तु तत्स्थितिं प्राप्तुं समर्थः लोके दुर्लभः । (४०९) ९.