कवित सवैय भाई गुरुदासः

पुटः - 112


ਪ੍ਰੇਮ ਰਸ ਅੰਮ੍ਰਿਤ ਨਿਧਾਨ ਪਾਨ ਪੂਰਨ ਹੁਇ ਉਨਮਨ ਉਨਮਤ ਬਿਸਮ ਬਿਸ੍ਵਾਸ ਹੈ ।
प्रेम रस अंम्रित निधान पान पूरन हुइ उनमन उनमत बिसम बिस्वास है ।

यदा तस्य नामध्यानयन् भक्तः भगवतः नामस्य प्रेम्णः अमृतस्य सेवनेन तृप्तः भवति तदा सः (भक्तः) उच्चतरेषु आध्यात्मिकविमानेषु अलौकिकं आनन्दं अनुभवति।

ਆਤਮ ਤਰੰਗ ਬਹੁ ਰੰਗ ਅੰਗ ਅੰਗ ਛਬਿ ਅਨਿਕ ਅਨੂਪ ਰੂਪ ਊਪ ਕੋ ਪ੍ਰਗਾਸ ਹੈ ।
आतम तरंग बहु रंग अंग अंग छबि अनिक अनूप रूप ऊप को प्रगास है ।

तस्य (भक्तस्य) मनसि वर्धमानैः आध्यात्मिकविचारानाम् बहुवर्णतरङ्गैः सह तस्य शरीरस्य प्रत्येकं भागः विचित्रस्य अद्वितीयस्य च कान्तिस्य उत्सर्जनेन भगवतः महिमाम् अयच्छति।

ਸ੍ਵਾਦ ਬਿਸਮਾਦ ਬਹੁ ਬਿਬਿਧਿ ਸੁਰਤ ਸਰਬ ਰਾਗ ਨਾਦ ਬਾਦ ਬਹੁ ਬਾਸਨਾ ਸੁਬਾਸ ਹੈ ।
स्वाद बिसमाद बहु बिबिधि सुरत सरब राग नाद बाद बहु बासना सुबास है ।

भगवतः नामस्य प्रेम्णः अमृतस्य आनन्दः आश्चर्यजनकः अस्ति। सर्वेषां सङ्गीतगुणानां तेषां पत्नीनां च मनमोहकधुनाः कर्णेषु श्रूयते । असंख्यगन्धानां गन्धं नासिकाभिः अनुभूयते ।

ਪਰਮਦਭੁਤ ਬ੍ਰਹਮਾਸਨ ਸਿੰਘਾਸਨ ਮੈ ਸੋਭਾ ਸਭਾ ਮੰਡਲ ਅਖੰਡਲ ਬਿਲਾਸ ਹੈ ।੧੧੨।
परमदभुत ब्रहमासन सिंघासन मै सोभा सभा मंडल अखंडल बिलास है ।११२।

चैतन्यस्य च उच्चतम-आध्यात्मिक-पीठे (दशम-मुखे) निवासेन सर्वेषां आध्यात्मिक-विमानानाम् विचित्रं भव्यं च महिमाम् आप्नोति। तस्मिन् अवस्थायां स्थित्वा शरीरस्य, मनसः, आत्मायाः च सम्पूर्णं स्थिरता भवति । इति