यदा तस्य नामध्यानयन् भक्तः भगवतः नामस्य प्रेम्णः अमृतस्य सेवनेन तृप्तः भवति तदा सः (भक्तः) उच्चतरेषु आध्यात्मिकविमानेषु अलौकिकं आनन्दं अनुभवति।
तस्य (भक्तस्य) मनसि वर्धमानैः आध्यात्मिकविचारानाम् बहुवर्णतरङ्गैः सह तस्य शरीरस्य प्रत्येकं भागः विचित्रस्य अद्वितीयस्य च कान्तिस्य उत्सर्जनेन भगवतः महिमाम् अयच्छति।
भगवतः नामस्य प्रेम्णः अमृतस्य आनन्दः आश्चर्यजनकः अस्ति। सर्वेषां सङ्गीतगुणानां तेषां पत्नीनां च मनमोहकधुनाः कर्णेषु श्रूयते । असंख्यगन्धानां गन्धं नासिकाभिः अनुभूयते ।
चैतन्यस्य च उच्चतम-आध्यात्मिक-पीठे (दशम-मुखे) निवासेन सर्वेषां आध्यात्मिक-विमानानाम् विचित्रं भव्यं च महिमाम् आप्नोति। तस्मिन् अवस्थायां स्थित्वा शरीरस्य, मनसः, आत्मायाः च सम्पूर्णं स्थिरता भवति । इति