कवित सवैय भाई गुरुदासः

पुटः - 243


ਪੁਨਿ ਕਤ ਪੰਚ ਤਤ ਮੇਲੁ ਖੇਲੁ ਹੋਇ ਕੈਸੇ ਭ੍ਰਮਤ ਅਨੇਕ ਜੋਨਿ ਕੁਟੰਬ ਸੰਜੋਗ ਹੈ ।
पुनि कत पंच तत मेलु खेलु होइ कैसे भ्रमत अनेक जोनि कुटंब संजोग है ।

अनेकजातीयजीवने भ्रमित्वा अहं मानवत्वेन पारिवारिकजीवनस्य अवसरं प्राप्तुं समर्थः अस्मि । पञ्चधातुमयं शरीरमिदं पुनः कदा प्राप्स्यामि ।

ਪੁਨਿ ਕਤ ਮਾਨਸ ਜਨੰਮ ਨਿਰਮੋਲਕ ਹੁਇ ਦ੍ਰਿਸਟਿ ਸਬਦ ਸੁਰਤਿ ਰਸ ਕਸ ਭੋਗ ਹੈ ।
पुनि कत मानस जनंम निरमोलक हुइ द्रिसटि सबद सुरति रस कस भोग है ।

कदा पुनः मनुष्यत्वेन एतत् अमूल्यं जन्म प्राप्स्यामि । दर्शनरसश्रवणादिभोगान् यदा भोक्तुं शक्नुयामि तदा जन्म।

ਪੁਨਿ ਕਤ ਸਾਧਸੰਗੁ ਚਰਨ ਸਰਨਿ ਗੁਰ ਗਿਆਨ ਧਿਆਨ ਸਿਮਰਨ ਪ੍ਰੇਮ ਮਧੁ ਪ੍ਰਜੋਗ ਹੈ ।
पुनि कत साधसंगु चरन सरनि गुर गिआन धिआन सिमरन प्रेम मधु प्रजोग है ।

एषः एकः अवसरः अस्ति यत् ज्ञानं, चिन्तनं, ध्यानं च एकीकृत्य प्रेम्णः अमृतसदृशं नाम आनन्दं लभते यत् सत्यगुरुणा मम आशीर्वादः दत्तः।

ਸਫਲੁ ਜਨਮੁ ਗੁਰਮੁਖ ਸੁਖਫਲ ਚਾਖ ਜੀਵਨ ਮੁਕਤਿ ਹੋਇ ਲੋਗ ਮੈ ਅਲੋਗ ਹੈ ।੨੪੩।
सफलु जनमु गुरमुख सुखफल चाख जीवन मुकति होइ लोग मै अलोग है ।२४३।

सच्चिदानन्दगुरुस्य आज्ञाकारी सिक्खः स्वस्य लौकिकजीवनं जीवित्वा तथापि दूरस्थः भूत्वा अस्य जन्मस्य सफलतां कर्तुं प्रयतते। सः अमृतरूपं नाम यत् सत्यगुरुणा आशीर्वादं दत्तवान् तत् आस्वादयति, पुनः पुनः गभीरं च पिबति तथा च सः मुक्तः भवति