अनेकजातीयजीवने भ्रमित्वा अहं मानवत्वेन पारिवारिकजीवनस्य अवसरं प्राप्तुं समर्थः अस्मि । पञ्चधातुमयं शरीरमिदं पुनः कदा प्राप्स्यामि ।
कदा पुनः मनुष्यत्वेन एतत् अमूल्यं जन्म प्राप्स्यामि । दर्शनरसश्रवणादिभोगान् यदा भोक्तुं शक्नुयामि तदा जन्म।
एषः एकः अवसरः अस्ति यत् ज्ञानं, चिन्तनं, ध्यानं च एकीकृत्य प्रेम्णः अमृतसदृशं नाम आनन्दं लभते यत् सत्यगुरुणा मम आशीर्वादः दत्तः।
सच्चिदानन्दगुरुस्य आज्ञाकारी सिक्खः स्वस्य लौकिकजीवनं जीवित्वा तथापि दूरस्थः भूत्वा अस्य जन्मस्य सफलतां कर्तुं प्रयतते। सः अमृतरूपं नाम यत् सत्यगुरुणा आशीर्वादं दत्तवान् तत् आस्वादयति, पुनः पुनः गभीरं च पिबति तथा च सः मुक्तः भवति