यदा मम प्रियस्य भर्तुः सन्देशम् आनयन्ती दासी मम पादयोः पतित्वा प्रार्थयति स्म, तदा अहं दम्भेन तां न पश्यन् अपि न वदामि स्म ।
मम मित्राणि कदापि मधुरवचनैः मां उपदेशं ददति स्म किन्तु , अहं तान् दम्भेन उत्तरं दत्त्वा प्रेषयति स्म।
अथ यदा प्रियेश्वरः स्वयं आगत्य मां आह्वयति स्म-हे प्रिये! ० प्रिये ! अहं केवलं महत्त्वपूर्णतां अनुभवितुं मौनं कृतवान् आसम्।
इदानीं च यदा अहं भर्तुः विरहदुःखं पीडयन् अस्मि तदा कोऽपि मां पृच्छितुं अपि न आगच्छति यत् अहं का अवस्थायां जीवामि इति मम प्रियायाः द्वारे स्थितः अहं रोदिमि विलपन् अस्मि। (५७५) ९.