कवित सवैय भाई गुरुदासः

पुटः - 575


ਪਾਇ ਲਾਗ ਲਾਗ ਦੂਤੀ ਬੇਨਤੀ ਕਰਤ ਹਤੀ ਮਾਨ ਮਤੀ ਹੋਇ ਕਾਹੈ ਮੁਖ ਨ ਲਗਾਵਤੀ ।
पाइ लाग लाग दूती बेनती करत हती मान मती होइ काहै मुख न लगावती ।

यदा मम प्रियस्य भर्तुः सन्देशम् आनयन्ती दासी मम पादयोः पतित्वा प्रार्थयति स्म, तदा अहं दम्भेन तां न पश्यन् अपि न वदामि स्म ।

ਸਜਨੀ ਸਕਲ ਕਹਿ ਮਧੁਰ ਬਚਨ ਨਿਤ ਸੀਖ ਦੇਤਿ ਹੁਤੀ ਪ੍ਰਤਿ ਉਤਰ ਨਸਾਵਤੀ ।
सजनी सकल कहि मधुर बचन नित सीख देति हुती प्रति उतर नसावती ।

मम मित्राणि कदापि मधुरवचनैः मां उपदेशं ददति स्म किन्तु , अहं तान् दम्भेन उत्तरं दत्त्वा प्रेषयति स्म।

ਆਪਨ ਮਨਾਇ ਪ੍ਰਿਆ ਟੇਰਤ ਹੈ ਪ੍ਰਿਆ ਪ੍ਰਿਆ ਸੁਨ ਸੁਨ ਮੋਨ ਗਹਿ ਨਾਯਕ ਕਹਾਵਤੀ ।
आपन मनाइ प्रिआ टेरत है प्रिआ प्रिआ सुन सुन मोन गहि नायक कहावती ।

अथ यदा प्रियेश्वरः स्वयं आगत्य मां आह्वयति स्म-हे प्रिये! ० प्रिये ! अहं केवलं महत्त्वपूर्णतां अनुभवितुं मौनं कृतवान् आसम्।

ਬਿਰਹ ਬਿਛੋਹ ਲਗ ਪੂਛਤ ਨ ਬਾਤ ਕੋਊ ਬ੍ਰਿਥਾ ਨ ਸੁਨਤ ਠਾਢੀ ਦ੍ਵਾਰਿ ਬਿਲਲਾਵਤੀ ।੫੭੫।
बिरह बिछोह लग पूछत न बात कोऊ ब्रिथा न सुनत ठाढी द्वारि बिललावती ।५७५।

इदानीं च यदा अहं भर्तुः विरहदुःखं पीडयन् अस्मि तदा कोऽपि मां पृच्छितुं अपि न आगच्छति यत् अहं का अवस्थायां जीवामि इति मम प्रियायाः द्वारे स्थितः अहं रोदिमि विलपन् अस्मि। (५७५) ९.