कवित सवैय भाई गुरुदासः

पुटः - 473


ਗਿਰਤ ਅਕਾਸ ਤੇ ਪਰਤ ਪ੍ਰਿਥੀ ਪਰ ਜਉ ਗਹੈ ਆਸਰੋ ਪਵਨ ਕਵਨਹਿ ਕਾਜਿ ਹੈ ।
गिरत अकास ते परत प्रिथी पर जउ गहै आसरो पवन कवनहि काजि है ।

यथा गगनात् पतन् वायुस्य आश्रयं ग्रहीतुं प्रयतते, तत् आश्रयं वृथा ।

ਜਰਤ ਬੈਸੰਤਰ ਜਉ ਧਾਇ ਧਾਇ ਧੂਮ ਗਹੈ ਨਿਕਸਿਓ ਨ ਜਾਇ ਖਲ ਬੁਧ ਉਪਰਾਜ ਹੈ ।
जरत बैसंतर जउ धाइ धाइ धूम गहै निकसिओ न जाइ खल बुध उपराज है ।

अग्नौ प्रज्वलितः यथा धूमग्रहणेन तस्य क्रोधात् पलायितुं प्रयतते तथा सः अग्नितः पलायितुं न शक्नोति । प्रत्युत केवलं तस्य मूर्खताम् एव दर्शयति।

ਸਾਗਰ ਅਪਾਰ ਧਾਰ ਬੂਡਤ ਜਉ ਫੇਨ ਗਹੈ ਅਨਿਥਾ ਬੀਚਾਰ ਪਾਰ ਜੈਬੇ ਕੋ ਨ ਸਾਜ ਹੈ ।
सागर अपार धार बूडत जउ फेन गहै अनिथा बीचार पार जैबे को न साज है ।

यथा समुद्रस्य द्रुततरङ्गयोः मग्नः जलस्य तरङ्गं गृहीत्वा आत्मानं तारयितुं प्रयतते तथा तादृशः विचारः सर्वथा मूर्खः यतः लहरः समुद्रस्य लङ्घनस्य साधनं नास्ति

ਤੈਸੇ ਆਵਾ ਗਵਨ ਦੁਖਤ ਆਨ ਦੇਵ ਸੇਵ ਬਿਨੁ ਗੁਰ ਸਰਨਿ ਨ ਮੋਖ ਪਦੁ ਰਾਜ ਹੈ ।੪੭੩।
तैसे आवा गवन दुखत आन देव सेव बिनु गुर सरनि न मोख पदु राज है ।४७३।

तथा च कस्मिंश्चित् देवस्य वा देवीयाः आराधनेन वा सेवाया वा जन्ममरणचक्रस्य समाप्तिः न भवति । सिद्धसत्यगुरुस्य शरणं विना कोऽपि मोक्षं प्राप्तुं न शक्नोति। (४७३) ९.