सत्यगुरुस्य आज्ञाकारीशिष्याणां सङ्गमे समागमस्य महत्त्वं अतीव महत्त्वपूर्णम् अस्ति। सत्यगुरुप्रेमकारणात् अयं स्थानं अद्भुतम् अस्ति।
गुरुस्य शिष्यः सत्यगुरुस्य दर्शनं अन्वेषयति। सत्यगुरुस्य दर्शनात् अन्यरुचिभ्यः तस्य ध्यानं क्षीणं भवति। तस्य दर्शनाद् अविज्ञो भवति सर्वं परितः ।
गुरुशिष्यसङ्गमे गुरुवचनानां रागः श्रूयते तत् च अन्येषां रागाणां श्रवणं मनः संकुचितं करोति। गुरुवचनस्य श्रवण-उच्चारणे अन्यं ज्ञानं श्रोतुं श्रोतुं वा न रोचते।
अस्मिन् दिव्य अवस्थायां गुरुस्य सिक्खः स्वस्य सर्वाणि शारीरिकाणि आवश्यकतानि यथा खादनम्, धारणं, निद्रा इत्यादीनि विस्मरति सः शारीरिकपूजाभ्यः मुक्तः भूत्वा नाम अमृतस्य आनन्दं लभते, नित्यं आनन्दमयावस्थां जीवति। (२६३) ९.