कवित सवैय भाई गुरुदासः

पुटः - 613


ਗੁਰ ਉਪਦੇਸਿ ਪ੍ਰਾਤ ਸਮੈ ਇਸਨਾਨ ਕਰਿ ਜਿਹਵਾ ਜਪਤ ਗੁਰਮੰਤ੍ਰ ਜੈਸੇ ਜਾਨਹੀ ।
गुर उपदेसि प्रात समै इसनान करि जिहवा जपत गुरमंत्र जैसे जानही ।

सत्यगुरुस्य आज्ञाकारी सिक्खाः अम्ब्रोसियलघण्टे स्नानं कुर्वन्ति, यथा जानन्ति तथा गुरुना उपदिष्टं तथा भगवतः नामस्य ध्यानं पाठनं च कुर्वन्ति।

ਤਿਲਕ ਲਿਲਾਰ ਪਾਇ ਪਰਤ ਪਰਸਪਰ ਸਬਦ ਸੁਨਾਇ ਗਾਇ ਸੁਨ ਉਨਮਾਨ ਹੀ ।
तिलक लिलार पाइ परत परसपर सबद सुनाइ गाइ सुन उनमान ही ।

गुरुस्य सिक्खानां सङ्घे ते प्रत्येकस्य उपरि आदरं प्रेम च वर्षयन्ति, भगवतः स्तुतिं गायन्ति, शृण्वन्ति, चिन्तयन्ति च, यदा तादृशकर्मणां स्वीकारस्य चिह्नं तेषां ललाटे स्पष्टं भवति।

ਗੁਰਮਤਿ ਭਜਨ ਤਜਨ ਦੁਰਮਤ ਕਹੈ ਗ੍ਯਾਨ ਧ੍ਯਾਨ ਗੁਰਸਿਖ ਪੰਚ ਪਰਵਾਨ ਹੀ ।
गुरमति भजन तजन दुरमत कहै ग्यान ध्यान गुरसिख पंच परवान ही ।

गुरुस्य प्रज्ञायाः मार्गः अस्मान् गुरुशिक्षां स्वीकृत्य अभ्यासं कृत्वा आधारप्रज्ञां पातुं शिक्षयति। गुरु-आशीर्वादयुक्तं ज्ञानं सच्चे गुरुं प्रति मनः समाहितं च केवलं ग्राह्यम्।

ਦੇਖਤ ਸੁਨਤ ਔ ਕਹਤ ਸਬ ਕੋਊ ਭਲੋ ਰਹਤ ਅੰਤਰਿਗਤ ਸਤਿਗੁਰ ਮਾਨਹੀ ।੬੧੩।
देखत सुनत औ कहत सब कोऊ भलो रहत अंतरिगत सतिगुर मानही ।६१३।

बाह्यतः सर्वे पश्यन्ति, शृण्वन्ति, अस्य गुरुनिर्धारितमार्गस्य वर्णनं कुर्वन्ति च। ये तु सहजतया एतत् मार्गं स्वीकृतवन्तः ते अन्ते सत्यगुरुद्वारे एव स्वीक्रियन्ते।