सत्यगुरुस्य आज्ञाकारी सिक्खाः अम्ब्रोसियलघण्टे स्नानं कुर्वन्ति, यथा जानन्ति तथा गुरुना उपदिष्टं तथा भगवतः नामस्य ध्यानं पाठनं च कुर्वन्ति।
गुरुस्य सिक्खानां सङ्घे ते प्रत्येकस्य उपरि आदरं प्रेम च वर्षयन्ति, भगवतः स्तुतिं गायन्ति, शृण्वन्ति, चिन्तयन्ति च, यदा तादृशकर्मणां स्वीकारस्य चिह्नं तेषां ललाटे स्पष्टं भवति।
गुरुस्य प्रज्ञायाः मार्गः अस्मान् गुरुशिक्षां स्वीकृत्य अभ्यासं कृत्वा आधारप्रज्ञां पातुं शिक्षयति। गुरु-आशीर्वादयुक्तं ज्ञानं सच्चे गुरुं प्रति मनः समाहितं च केवलं ग्राह्यम्।
बाह्यतः सर्वे पश्यन्ति, शृण्वन्ति, अस्य गुरुनिर्धारितमार्गस्य वर्णनं कुर्वन्ति च। ये तु सहजतया एतत् मार्गं स्वीकृतवन्तः ते अन्ते सत्यगुरुद्वारे एव स्वीक्रियन्ते।