यथा नवविवाहिता वधूः विवाहशयने भर्त्रा सह मिलित्वा तयोः प्रेम्णः अनन्तरं बालस्य बीजं गर्भे निवसति
तस्याः गर्भस्य पुष्टिः कृत्वा गृहस्य अन्येषां वृद्धानां सङ्गमे निद्रां करोति, प्रसवः च कृत्वा रात्रौ स्वं अन्येषां च वृद्धानां जागरणं करोति
पुत्रजन्मनि च सा स्वस्य आहारव्यवहारेषु सर्वाणि निवारणानि सावधानतानि च अवलोकयति येन अन्ते तेषां आरामस्य स्रोतः भविष्यति इति पुत्रस्य सम्यक् विकासः सुनिश्चितः भवति।
तथैव सच्चिगुरुस्य आज्ञाकारी सिक्खः तस्य समक्षं समर्पणं कृत्वा तस्य शिक्षां पालयित्वा पूर्णभक्त्या तस्य सेवां करोति। भगवतः संयोगसुखप्राप्त्यर्थं सः मितव्ययपूर्वकं खादति, किञ्चित् स्वपिति च; पवित्रसङ्घस्य च