कवित सवैय भाई गुरुदासः

पुटः - 569


ਸਿਹਜਾ ਸੰਜੋਗ ਪ੍ਰਿਯ ਪ੍ਰੇਮ ਰਸ ਖੇਲ ਜੈਸੇ ਪਾਛੈ ਬਧੂ ਜਨਨ ਸੈ ਗਰਭ ਸਮਾਵਹੀ ।
सिहजा संजोग प्रिय प्रेम रस खेल जैसे पाछै बधू जनन सै गरभ समावही ।

यथा नवविवाहिता वधूः विवाहशयने भर्त्रा सह मिलित्वा तयोः प्रेम्णः अनन्तरं बालस्य बीजं गर्भे निवसति

ਪੂਰਨ ਅਧਾਨ ਭਏ ਸੋਵੈ ਗੁਰਜਨ ਬਿਖੈ ਜਾਗੈ ਪਰਸੂਤ ਸਮੈ ਸਭਨ ਜਗਾਵਹੀ ।
पूरन अधान भए सोवै गुरजन बिखै जागै परसूत समै सभन जगावही ।

तस्याः गर्भस्य पुष्टिः कृत्वा गृहस्य अन्येषां वृद्धानां सङ्गमे निद्रां करोति, प्रसवः च कृत्वा रात्रौ स्वं अन्येषां च वृद्धानां जागरणं करोति

ਜਨਮਤ ਸੁਤ ਖਾਨ ਪਾਨ ਮੈ ਸੰਜਮ ਕਰੈ ਤਾਂ ਤੇ ਸੁਤ ਸੰਮ੍ਰਥ ਹ੍ਵੈ ਸੁਖਹ ਦਿਖਾਵਹੀ ।
जनमत सुत खान पान मै संजम करै तां ते सुत संम्रथ ह्वै सुखह दिखावही ।

पुत्रजन्मनि च सा स्वस्य आहारव्यवहारेषु सर्वाणि निवारणानि सावधानतानि च अवलोकयति येन अन्ते तेषां आरामस्य स्रोतः भविष्यति इति पुत्रस्य सम्यक् विकासः सुनिश्चितः भवति।

ਤੈਸੇ ਗੁਰ ਭੇਟਤ ਭੈ ਭਾਇ ਸਿਖ ਸੇਵਾ ਕਰੈ ਅਲਪ ਅਹਾਰ ਨਿੰਦ੍ਰਾ ਸਬਦ ਕਮਾਵਹੀ ।੫੬੯।
तैसे गुर भेटत भै भाइ सिख सेवा करै अलप अहार निंद्रा सबद कमावही ।५६९।

तथैव सच्चिगुरुस्य आज्ञाकारी सिक्खः तस्य समक्षं समर्पणं कृत्वा तस्य शिक्षां पालयित्वा पूर्णभक्त्या तस्य सेवां करोति। भगवतः संयोगसुखप्राप्त्यर्थं सः मितव्ययपूर्वकं खादति, किञ्चित् स्वपिति च; पवित्रसङ्घस्य च