चतुष्टयेषु दिक्षु भृङ्गवत् भ्रमति मनः | परन्तु सच्चे गुरुस्य आश्रये आगत्य नाम सिमरनस्य आशीर्वादेन च सः समतायां शान्तिं आरामं च विलीयते।
एकदा सत्यगुरुपादानां शान्तं, सुगन्धितं, सुकुमारं, अत्यन्तं सुन्दरं अमृतरूपं पवित्रं रजः प्राप्तं जातं चेत्, मनः कस्यापि दिशि न भ्रमति।
सत्यगुरुस्य पवित्रपादसङ्गात् दिव्येच्छायां शान्तध्यानवस्थायां स्थित्वा प्रकाशप्रकाशस्य नित्यं दर्शनं भुक्त्वा सुरीले अप्रहृते आकाशसङ्गीते निमग्नः तिष्ठति।
विश्वासं कुरुत ! सत्यगुरुस्य आज्ञाकारी सिक्खः सर्वसीमातः परस्य एकस्य भगवतः विषये अवगतः भवति। एवं च परमं आध्यात्मिकं अवस्थां प्राप्नोति। (२२२) ९.