कवित सवैय भाई गुरुदासः

पुटः - 222


ਮਨ ਮਧੁਕਰਿ ਗਤਿ ਭ੍ਰਮਤ ਚਤੁਰ ਕੁੰਟ ਚਰਨ ਕਮਲ ਸੁਖ ਸੰਪਟ ਸਮਾਈਐ ।
मन मधुकरि गति भ्रमत चतुर कुंट चरन कमल सुख संपट समाईऐ ।

चतुष्टयेषु दिक्षु भृङ्गवत् भ्रमति मनः | परन्तु सच्चे गुरुस्य आश्रये आगत्य नाम सिमरनस्य आशीर्वादेन च सः समतायां शान्तिं आरामं च विलीयते।

ਸੀਤਲ ਸੁਗੰਧ ਅਤਿ ਕੋਮਲ ਅਨੂਪ ਰੂਪ ਮਧੁ ਮਕਰੰਦ ਤਸ ਅਨਤ ਨ ਧਾਈਐ ।
सीतल सुगंध अति कोमल अनूप रूप मधु मकरंद तस अनत न धाईऐ ।

एकदा सत्यगुरुपादानां शान्तं, सुगन्धितं, सुकुमारं, अत्यन्तं सुन्दरं अमृतरूपं पवित्रं रजः प्राप्तं जातं चेत्, मनः कस्यापि दिशि न भ्रमति।

ਸਹਜ ਸਮਾਧਿ ਉਨਮਨ ਜਗਮਗ ਜੋਤਿ ਅਨਹਦ ਧੁਨਿ ਰੁਨਝੁਨ ਲਿਵ ਲਾਈਐ ।
सहज समाधि उनमन जगमग जोति अनहद धुनि रुनझुन लिव लाईऐ ।

सत्यगुरुस्य पवित्रपादसङ्गात् दिव्येच्छायां शान्तध्यानवस्थायां स्थित्वा प्रकाशप्रकाशस्य नित्यं दर्शनं भुक्त्वा सुरीले अप्रहृते आकाशसङ्गीते निमग्नः तिष्ठति।

ਗੁਰਮੁਖਿ ਬੀਸ ਇਕੀਸ ਸੋਹੰ ਸੋਈ ਜਾਨੈ ਆਪਾ ਅਪਰੰਪਰ ਪਰਮਪਦੁ ਪਾਈਐ ।੨੨੨।
गुरमुखि बीस इकीस सोहं सोई जानै आपा अपरंपर परमपदु पाईऐ ।२२२।

विश्वासं कुरुत ! सत्यगुरुस्य आज्ञाकारी सिक्खः सर्वसीमातः परस्य एकस्य भगवतः विषये अवगतः भवति। एवं च परमं आध्यात्मिकं अवस्थां प्राप्नोति। (२२२) ९.