कवित सवैय भाई गुरुदासः

पुटः - 106


ਸਬਦ ਸੁਰਤਿ ਆਪਾ ਖੋਇ ਗੁਰਦਾਸੁ ਹੋਇ ਬਰਤੈ ਬਰਤਮਾਨਿ ਗੁਰ ਉਪਦੇਸ ਕੈ ।
सबद सुरति आपा खोइ गुरदासु होइ बरतै बरतमानि गुर उपदेस कै ।

खानिं च - तव भेदं च चित्त-दिव्य-वचन-संयोगेन पातयित्वा, गुरुस्य विनयशीलः दासः भवति। नित्यं नामचिन्तनेन स्वस्य वर्तमानं सफलं करोति।

ਹੋਨਹਾਰ ਹੋਈ ਜੋਈ ਜੋਈ ਸੋਈ ਸੋਈ ਭਲੋ ਪੂਰਨ ਬ੍ਰਹਮ ਗਿਆਨ ਧਿਆਨ ਪਰਵੇਸ ਕੈ ।
होनहार होई जोई जोई सोई सोई भलो पूरन ब्रहम गिआन धिआन परवेस कै ।

भगवतः नाम्नि केन्द्रितं मनः कृत्वा; गुरुशिक्षानुसारं जीवनं जीवित्वा सः सर्वाणि घटनानि दिव्य इच्छा आशीर्वादरूपेण स्वीकुर्वति।

ਨਾਮ ਨਿਹਕਾਮ ਧਾਮ ਸਹਜ ਸੁਭਾਇ ਚਾਇ ਪ੍ਰੇਮ ਰਸ ਰਸਿਕ ਹੁਇ ਅੰਮ੍ਰਤ ਅਵੇਸ ਕੈ ।
नाम निहकाम धाम सहज सुभाइ चाइ प्रेम रस रसिक हुइ अंम्रत अवेस कै ।

गृहस्थस्य जीवनं यापयन् भगवतः नामध्याने लीनः, तस्य प्रेम्णि च गृहीतः भक्तः नित्यं तस्य नाम अमृतं भुङ्क्ते।

ਸਤਿਰੂਪ ਸਤਿਨਾਮ ਸਤਿਗੁਰ ਗਿਆਨ ਧਿਆਨ ਪੂਰਨ ਸਰਬਮਈ ਆਦਿ ਕਉ ਅਦੇਸ ਕੈ ।੧੦੬।
सतिरूप सतिनाम सतिगुर गिआन धिआन पूरन सरबमई आदि कउ अदेस कै ।१०६।

गुरुस्य तादृशः दासः यः भगवति मनः केन्द्रीकृत्य प्रत्येकं खण्डे व्याप्तं अविनाशीं नित्यं स्थिरं च भगवन्तं मन्यते, सः सर्वारम्भकारणं बलं नमस्कारं करोति, नमस्कारं च करोति। (१०६) ९.