खानिं च - तव भेदं च चित्त-दिव्य-वचन-संयोगेन पातयित्वा, गुरुस्य विनयशीलः दासः भवति। नित्यं नामचिन्तनेन स्वस्य वर्तमानं सफलं करोति।
भगवतः नाम्नि केन्द्रितं मनः कृत्वा; गुरुशिक्षानुसारं जीवनं जीवित्वा सः सर्वाणि घटनानि दिव्य इच्छा आशीर्वादरूपेण स्वीकुर्वति।
गृहस्थस्य जीवनं यापयन् भगवतः नामध्याने लीनः, तस्य प्रेम्णि च गृहीतः भक्तः नित्यं तस्य नाम अमृतं भुङ्क्ते।
गुरुस्य तादृशः दासः यः भगवति मनः केन्द्रीकृत्य प्रत्येकं खण्डे व्याप्तं अविनाशीं नित्यं स्थिरं च भगवन्तं मन्यते, सः सर्वारम्भकारणं बलं नमस्कारं करोति, नमस्कारं च करोति। (१०६) ९.