कवित सवैय भाई गुरुदासः

पुटः - 60


ਲੋਗਨ ਮੈ ਲੋਗਾਚਾਰ ਬੇਦਨ ਮੈ ਬੇਦ ਬਿਚਾਰ ਲੋਗ ਬੇਦ ਬੀਸ ਇਕੀਸ ਗੁਰ ਗਿਆਨ ਹੈ ।
लोगन मै लोगाचार बेदन मै बेद बिचार लोग बेद बीस इकीस गुर गिआन है ।

गुरुचेतनः साधकः समाजे लौकिकः इव जीवति, पण्डितानां मध्ये ज्ञानीरूपेण आचरणं करोति। तथापि तस्य कृते एतानि सर्वाणि लौकिकानि कर्माणि तेभ्यः निर्मलं रक्षन्ति। स्मृतौ निमग्नः तिष्ठति

ਜੋਗ ਮੈ ਨ ਜੋਗ ਭੋਗ ਮੈ ਨ ਖਾਨ ਪਾਨ ਜੋਗ ਭੋਗਾਤੀਤ ਉਨਮਨ ਉਨਮਾਨ ਹੈ ।
जोग मै न जोग भोग मै न खान पान जोग भोगातीत उनमन उनमान है ।

योगाभ्यासाः साधकस्य सत्यं भगवतः संयोगं न प्रयच्छन्ति। लौकिकसुखानि च सच्चिदानन्दशान्तिविवर्जिताः। एवं गुरुचेतनः तादृशेभ्यः विक्षेपेभ्यः मुक्तः भवति, हि मग्नः सच्चिदानन्दं भुङ्क्ते च

ਦ੍ਰਿਸਟ ਦਰਸ ਧਿਆਨ ਸਬਦ ਸੁਰਤਿ ਗਿਆਨ ਗਿਆਨ ਧਿਆਨ ਲਖ ਪ੍ਰੇਮ ਪਰਮ ਨਿਧਾਨ ਹੈ ।
द्रिसट दरस धिआन सबद सुरति गिआन गिआन धिआन लख प्रेम परम निधान है ।

गुरुचेतनपुरुषस्य दृष्टिः सर्वदा स्वस्य गुरुस्य झलकस्य उपरि केन्द्रीभूता भवति। तस्य मनः सदा भगवतः नामस्मरणे पुनः पुनः । एतादृशं दिव्यजागरूकतां प्राप्तुं सः भगवतः प्रेमस्य दिव्यनिधिं प्राप्तुं समर्थः भवति ।

ਮਨ ਬਚ ਕ੍ਰਮ ਸ੍ਰਮ ਸਾਧਨਾਧ੍ਯਾਤਮ ਕ੍ਰਮ ਗੁਰਮੁਖ ਸੁਖ ਸਰਬੋਤਿਮ ਨਿਧਾਨ ਹੈ ।੬੦।
मन बच क्रम स्रम साधनाध्यातम क्रम गुरमुख सुख सरबोतिम निधान है ।६०।

मनसा वचनं कर्म च यत्किमपि हितं करोति तत् सर्वं आध्यात्मिकम्। नाम सिमरनस्य परमनिधिस्थं सर्वं सुखं भुङ्क्ते। (६०) ९.