गुरुचेतनः साधकः समाजे लौकिकः इव जीवति, पण्डितानां मध्ये ज्ञानीरूपेण आचरणं करोति। तथापि तस्य कृते एतानि सर्वाणि लौकिकानि कर्माणि तेभ्यः निर्मलं रक्षन्ति। स्मृतौ निमग्नः तिष्ठति
योगाभ्यासाः साधकस्य सत्यं भगवतः संयोगं न प्रयच्छन्ति। लौकिकसुखानि च सच्चिदानन्दशान्तिविवर्जिताः। एवं गुरुचेतनः तादृशेभ्यः विक्षेपेभ्यः मुक्तः भवति, हि मग्नः सच्चिदानन्दं भुङ्क्ते च
गुरुचेतनपुरुषस्य दृष्टिः सर्वदा स्वस्य गुरुस्य झलकस्य उपरि केन्द्रीभूता भवति। तस्य मनः सदा भगवतः नामस्मरणे पुनः पुनः । एतादृशं दिव्यजागरूकतां प्राप्तुं सः भगवतः प्रेमस्य दिव्यनिधिं प्राप्तुं समर्थः भवति ।
मनसा वचनं कर्म च यत्किमपि हितं करोति तत् सर्वं आध्यात्मिकम्। नाम सिमरनस्य परमनिधिस्थं सर्वं सुखं भुङ्क्ते। (६०) ९.