यथा नावं न आरुह्य समुद्रः लङ्घितुं न शक्यते, दार्शनिक-शिला-लोह-ताम्र-आदि-धातु-स्पर्शं विना सुवर्णरूपेण परिणतुं न शक्यते ।
यथा .गङ्गा-नद्याः जलात् परं न कश्चित् जलं पवित्रं मन्यते, न च पतिपत्नीयोः दाम्पत्योः संयोगं विना कोऽपि बालः जायते ।
यथा बीजवपने विना न सस्यं वर्धयितुं न शक्नोति, न च सीपस्य मौक्तिकं निर्मातुं शक्यते यावत् तस्मिन् वर्षाबिन्दुः स्वातिबिन्दुः न पतति।
तथैव सच्चिगुरुं शरणं अभिषेकं च विना अन्यः कोऽपि विधिः बलं वा नास्ति यः पुनरुक्तं जन्ममरणचक्रं समाप्तुं शक्नोति। गुरुवचनं दिव्यं विना न मनुष्यः इति वक्तुं शक्यते। (५३८) ९.