कवित सवैय भाई गुरुदासः

पुटः - 538


ਜੈਸੇ ਮਾਂਝ ਬੈਠੇ ਬਿਨੁ ਬੋਹਿਥਾ ਨ ਪਾਰ ਪਰੈ ਪਾਰਸ ਪਰਸੈ ਬਿਨੁ ਧਾਤ ਨ ਕਨਿਕ ਹੈ ।
जैसे मांझ बैठे बिनु बोहिथा न पार परै पारस परसै बिनु धात न कनिक है ।

यथा नावं न आरुह्य समुद्रः लङ्घितुं न शक्यते, दार्शनिक-शिला-लोह-ताम्र-आदि-धातु-स्पर्शं विना सुवर्णरूपेण परिणतुं न शक्यते ।

ਜੈਸੇ ਬਿਨੁ ਗੰਗਾ ਨ ਪਾਵਨ ਆਨ ਜਲੁ ਹੈ ਨਾਰ ਨ ਭਤਾਰਿ ਬਿਨੁ ਸੁਤਨ ਅਨਿਕ ਹੈ ।
जैसे बिनु गंगा न पावन आन जलु है नार न भतारि बिनु सुतन अनिक है ।

यथा .गङ्गा-नद्याः जलात् परं न कश्चित् जलं पवित्रं मन्यते, न च पतिपत्नीयोः दाम्पत्योः संयोगं विना कोऽपि बालः जायते ।

ਜੈਸੇ ਬਿਨੁ ਬੀਜ ਬੋਏ ਨਿਪਜੈ ਨ ਧਾਨ ਧਾਰਾ ਸੀਪ ਸ੍ਵਾਂਤ ਬੂੰਦ ਬਿਨੁ ਮੁਕਤਾ ਨ ਮਾਨਕ ਹੈ ।
जैसे बिनु बीज बोए निपजै न धान धारा सीप स्वांत बूंद बिनु मुकता न मानक है ।

यथा बीजवपने विना न सस्यं वर्धयितुं न शक्नोति, न च सीपस्य मौक्तिकं निर्मातुं शक्यते यावत् तस्मिन् वर्षाबिन्दुः स्वातिबिन्दुः न पतति।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨਿ ਗੁਰ ਭੇਟੇ ਬਿਨੁ ਜਨਮ ਮਰਨ ਮੇਟਿ ਜਨ ਨ ਜਨ ਕਹੈ ।੫੩੮।
तैसे गुर चरन सरनि गुर भेटे बिनु जनम मरन मेटि जन न जन कहै ।५३८।

तथैव सच्चिगुरुं शरणं अभिषेकं च विना अन्यः कोऽपि विधिः बलं वा नास्ति यः पुनरुक्तं जन्ममरणचक्रं समाप्तुं शक्नोति। गुरुवचनं दिव्यं विना न मनुष्यः इति वक्तुं शक्यते। (५३८) ९.