यथा जलं तस्मिन् मिश्रितं वर्णवर्णं लभते, यथा स्पष्टं घृतं तस्मिन् पक्वस्य शाकादिवस्तूनाम् रसं जिह्वां प्रति प्रसारयति,
यथा अनुकरणस्य स्वस्य निश्चितं चरित्रं भवति अनुकरणार्थं भिन्नानि पात्राणि स्वीकुर्वति परन्तु सः तस्मिन् क्षणे अनुकरणं कुर्वन् यः पात्रः ज्ञायते,
तथा विहारचित्तः पुरुषः येषां मनः चञ्चलं लीला च भवति तेषां सङ्गमे दुष्टतां गृह्णाति।
परन्तु सच्चे गुरुस्य आज्ञाकारी सिक्खः सच्चे गुरुस्य सङ्गमे शिक्षायां च ईश्वरप्रधानः भवति। (१६१) ९.