कवित सवैय भाई गुरुदासः

पुटः - 161


ਜੈਸੇ ਤਉ ਸਲਿਲ ਮਿਲਿ ਬਰਨ ਬਰਨ ਬਿਖੈ ਜਾਹੀ ਜਾਹੀ ਰੰਗ ਮਿਲੈ ਸੋਈ ਹੁਇ ਦਿਖਾਵਈ ।
जैसे तउ सलिल मिलि बरन बरन बिखै जाही जाही रंग मिलै सोई हुइ दिखावई ।

यथा जलं तस्मिन् मिश्रितं वर्णवर्णं लभते, यथा स्पष्टं घृतं तस्मिन् पक्वस्य शाकादिवस्तूनाम् रसं जिह्वां प्रति प्रसारयति,

ਜੈਸੇ ਘ੍ਰਿਤ ਜਾਹੀ ਜਾਹੀ ਪਾਕ ਸਾਕ ਸੰਗ ਮਿਲੈ ਤੈਸੇ ਤੈਸੋ ਸ੍ਵਾਦ ਰਸ ਰਸਨਾ ਚਖਾਵਈ ।
जैसे घ्रित जाही जाही पाक साक संग मिलै तैसे तैसो स्वाद रस रसना चखावई ।

यथा अनुकरणस्य स्वस्य निश्चितं चरित्रं भवति अनुकरणार्थं भिन्नानि पात्राणि स्वीकुर्वति परन्तु सः तस्मिन् क्षणे अनुकरणं कुर्वन् यः पात्रः ज्ञायते,

ਜੈਸੇ ਸ੍ਵਾਂਗੀ ਏਕੁ ਹੁਇ ਅਨੇਕ ਭਾਤਿ ਭੇਖ ਧਾਰੈ ਜੋਈ ਜੋਈ ਸ੍ਵਾਂਗ ਕਾਛੈ ਸੋਈ ਤਉ ਕਹਾਵਈ ।
जैसे स्वांगी एकु हुइ अनेक भाति भेख धारै जोई जोई स्वांग काछै सोई तउ कहावई ।

तथा विहारचित्तः पुरुषः येषां मनः चञ्चलं लीला च भवति तेषां सङ्गमे दुष्टतां गृह्णाति।

ਤੈਸੇ ਚਿਤ ਚੰਚਲ ਚਪਲ ਸੰਗ ਦੋਖੁ ਲੇਪ ਗੁਰਮੁਖਿ ਹੋਇ ਏਕ ਟੇਕ ਠਹਰਾਵਈ ।੧੬੧।
तैसे चित चंचल चपल संग दोखु लेप गुरमुखि होइ एक टेक ठहरावई ।१६१।

परन्तु सच्चे गुरुस्य आज्ञाकारी सिक्खः सच्चे गुरुस्य सङ्गमे शिक्षायां च ईश्वरप्रधानः भवति। (१६१) ९.