यथा राज्ञः परिचारकः पृष्ठतः प्रतीक्षते तस्य शब्दोच्चारणं च नृपं न दृष्ट्वा अपि परिचिनोति।
यथा रत्नविज्ञानी बहुमूल्यं रत्नानाम् मूल्याङ्कनकलां ज्ञात्वा तस्य रूपं दृष्ट्वा शिला नकली वा प्रामाणिकता वा इति घोषयितुं समर्थः भवति
यथा हंसः क्षीरं जलं च पृथक्करणं जानाति, अचिरेणैव कर्तुं समर्थः भवति।
तथा सत्यगुरुस्य सच्चः सिक्खः का रचना नकली, का च वास्तविकः इति, सत्यगुरुणा श्रवणमात्रेण निर्मितं परिचिनोति। अप्रामाणिकं क्षणमात्रेण परित्यजति, न च गणयति। (५७०) ९.