कवित सवैय भाई गुरुदासः

पुटः - 570


ਜੈਸੇ ਅਨਚਰ ਨਰਪਤ ਕੀ ਪਛਾਨੈਂ ਭਾਖਾ ਬੋਲਤ ਬਚਨ ਖਿਨ ਬੂਝ ਬਿਨ ਦੇਖ ਹੀ ।
जैसे अनचर नरपत की पछानैं भाखा बोलत बचन खिन बूझ बिन देख ही ।

यथा राज्ञः परिचारकः पृष्ठतः प्रतीक्षते तस्य शब्दोच्चारणं च नृपं न दृष्ट्वा अपि परिचिनोति।

ਜੈਸੇ ਜੌਹਰੀ ਪਰਖ ਜਾਨਤ ਹੈ ਰਤਨ ਕੀ ਦੇਖਤ ਹੀ ਕਹੈ ਖਰੌ ਖੋਟੋ ਰੂਪ ਰੇਖ ਹੀ ।
जैसे जौहरी परख जानत है रतन की देखत ही कहै खरौ खोटो रूप रेख ही ।

यथा रत्नविज्ञानी बहुमूल्यं रत्नानाम् मूल्याङ्कनकलां ज्ञात्वा तस्य रूपं दृष्ट्वा शिला नकली वा प्रामाणिकता वा इति घोषयितुं समर्थः भवति

ਜੈਸੇ ਖੀਰ ਨੀਰ ਕੋ ਨਿਬੇਰੋ ਕਰਿ ਜਾਨੈ ਹੰਸ ਰਾਖੀਐ ਮਿਲਾਇ ਭਿੰਨ ਭਿੰਨ ਕੈ ਸਰੇਖ ਹੀ ।
जैसे खीर नीर को निबेरो करि जानै हंस राखीऐ मिलाइ भिंन भिंन कै सरेख ही ।

यथा हंसः क्षीरं जलं च पृथक्करणं जानाति, अचिरेणैव कर्तुं समर्थः भवति।

ਤੈਸੇ ਗੁਰ ਸਬਦ ਸੁਨਤ ਪਹਿਚਾਨੈ ਸਿਖ ਆਨ ਬਾਨੀ ਕ੍ਰਿਤਮੀ ਨ ਗਨਤ ਹੈ ਲੇਖ ਹੀ ।੫੭੦।
तैसे गुर सबद सुनत पहिचानै सिख आन बानी क्रितमी न गनत है लेख ही ।५७०।

तथा सत्यगुरुस्य सच्चः सिक्खः का रचना नकली, का च वास्तविकः इति, सत्यगुरुणा श्रवणमात्रेण निर्मितं परिचिनोति। अप्रामाणिकं क्षणमात्रेण परित्यजति, न च गणयति। (५७०) ९.