कवित सवैय भाई गुरुदासः

पुटः - 474


ਜੈਸੇ ਰੂਪ ਰੰਗ ਬਿਧਿ ਪੂਛੈ ਅੰਧੁ ਅੰਧ ਪ੍ਰਤਿ ਆਪ ਹੀ ਨ ਦੇਖੈ ਤਾਹਿ ਕੈਸੇ ਸਮਝਾਵਈ ।
जैसे रूप रंग बिधि पूछै अंधु अंध प्रति आप ही न देखै ताहि कैसे समझावई ।

यथा अन्धः अन्यं अन्धं पुरुषस्य लक्षणं सौन्दर्यं च पृच्छति, कथं तं वदेत्, यदा किमपि न पश्यति ।

ਰਾਗ ਨਾਦ ਬਾਦ ਪੂਛੈ ਬਹਰੋ ਜਉ ਬਹਰਾ ਪੈ ਸਮਝੈ ਨ ਆਪ ਤਹਿ ਕੈਸੇ ਸਮਝਾਵਈ ।
राग नाद बाद पूछै बहरो जउ बहरा पै समझै न आप तहि कैसे समझावई ।

यथा बधिरः अन्यस्य बधिरस्यापि गीतस्य धुनम् लयं च ज्ञातुम् इच्छति, तदा स्वयं बधिरः परबधिरं किं व्याख्यातुमर्हति ।

ਜੈਸੇ ਗੁੰਗ ਗੁੰਗ ਪਹਿ ਬਚਨ ਬਿਬੇਕ ਪੂਛੇ ਚਾਹੇ ਬੋਲਿ ਨ ਸਕਤ ਕੈਸੇ ਸਬਦੁ ਸੁਨਾਵਈ ।
जैसे गुंग गुंग पहि बचन बिबेक पूछे चाहे बोलि न सकत कैसे सबदु सुनावई ।

यदि मूकः अन्यस्मात् मूकात् किमपि शिक्षितुम् इच्छति तर्हि यः स्वयमेव वक्तुं असमर्थः सः अन्यं मूकं किं व्याख्यातुमर्हति ।

ਬਿਨੁ ਸਤਿਗੁਰ ਖੋਜੈ ਬ੍ਰਹਮ ਗਿਆਨ ਧਿਆਨ ਅਨਿਥਾ ਅਗਿਆਨ ਮਤ ਆਨ ਪੈ ਨ ਪਾਵਈ ।੪੭੪।
बिनु सतिगुर खोजै ब्रहम गिआन धिआन अनिथा अगिआन मत आन पै न पावई ।४७४।

तथा भगवतः सम्यक् प्रकटीकरणं सत्यं गुरुं त्यक्त्वा अन्यदेवदेवताभ्यां आध्यात्मिकज्ञानं अन्वेष्टुं मूर्खता। न कश्चित् प्रज्ञां ज्ञानं वा प्रदातुं शक्नोति । (४७४) ९.