यदि कश्चित् वस्त्रव्यापारी यत्र सर्वे नग्नाः निवसन्ति तत्र गच्छति तर्हि तस्य लाभः न भविष्यति । सः स्वस्य मुख्यवस्तूनि नष्टुं शक्नोति।
यदि कश्चित् अन्धात् रत्नमूल्यांकनविज्ञानं ज्ञातुम् इच्छति अथवा दरिद्रेभ्यः राज्यं याचते तर्हि तस्य मूर्खता, त्रुटिः च स्यात् ।
यदि कश्चित् ज्योतिषं शिक्षितुम् इच्छति वा मूकात् वेदज्ञानं प्राप्तुम् इच्छति, अथवा बधिरात् सङ्गीतविषये ज्ञातुम् इच्छति तर्हि एषः सर्वथा मूर्खतापूर्णः प्रयासः स्यात् ।
तथा च यदि कश्चित् अन्यदेवदेवताः सेवां पूजनं च कृत्वा पापात् मुक्तिं कर्तुं प्रयतते,... एवं च मोक्षं साधयेत्, एतत् मूर्खताकर्म स्यात्। सत्यगुरुतः सत्यनामदीक्षां विना सः केवलं चुभनानि एव वहति