कवित सवैय भाई गुरुदासः

पुटः - 475


ਅੰਬਰ ਬੋਚਨ ਜਾਇ ਦੇਸ ਦਿਗੰਬਰਨ ਕੇ ਪ੍ਰਾਪਤ ਨ ਹੋਇ ਲਾਭ ਸਹਸੋ ਹੈ ਮੂਲਿ ਕੋ ।
अंबर बोचन जाइ देस दिगंबरन के प्रापत न होइ लाभ सहसो है मूलि को ।

यदि कश्चित् वस्त्रव्यापारी यत्र सर्वे नग्नाः निवसन्ति तत्र गच्छति तर्हि तस्य लाभः न भविष्यति । सः स्वस्य मुख्यवस्तूनि नष्टुं शक्नोति।

ਰਤਨ ਪਰੀਖਿਆ ਸੀਖਿਆ ਚਾਹੈ ਜਉ ਆਂਧਨ ਪੈ ਰੰਕਨ ਪੈ ਰਾਜੁ ਮਾਂਗੈ ਮਿਥਿਆ ਭ੍ਰਮ ਭੂਲ ਕੋ ।
रतन परीखिआ सीखिआ चाहै जउ आंधन पै रंकन पै राजु मांगै मिथिआ भ्रम भूल को ।

यदि कश्चित् अन्धात् रत्नमूल्यांकनविज्ञानं ज्ञातुम् इच्छति अथवा दरिद्रेभ्यः राज्यं याचते तर्हि तस्य मूर्खता, त्रुटिः च स्यात् ।

ਗੁੰਗਾ ਪੈ ਪੜਨ ਜਾਇ ਜੋਤਕ ਬੈਦਕ ਬਿਦਿਆ ਬਹਰਾ ਪੈ ਰਾਗ ਨਾਦ ਅਨਿਥਾ ਅਭੂਲਿ ਕੋ ।
गुंगा पै पड़न जाइ जोतक बैदक बिदिआ बहरा पै राग नाद अनिथा अभूलि को ।

यदि कश्चित् ज्योतिषं शिक्षितुम् इच्छति वा मूकात् वेदज्ञानं प्राप्तुम् इच्छति, अथवा बधिरात् सङ्गीतविषये ज्ञातुम् इच्छति तर्हि एषः सर्वथा मूर्खतापूर्णः प्रयासः स्यात् ।

ਤੈਸੇ ਆਨ ਦੇਵ ਸੇਵ ਦੋਖ ਮੇਟਿ ਮੋਖ ਚਾਹੈ ਬਿਨੁ ਸਤਿਗੁਰ ਦੁਖ ਸਹੈ ਜਮ ਸੂਲ ਕੋ ।੪੭੫।
तैसे आन देव सेव दोख मेटि मोख चाहै बिनु सतिगुर दुख सहै जम सूल को ।४७५।

तथा च यदि कश्चित् अन्यदेवदेवताः सेवां पूजनं च कृत्वा पापात् मुक्तिं कर्तुं प्रयतते,... एवं च मोक्षं साधयेत्, एतत् मूर्खताकर्म स्यात्। सत्यगुरुतः सत्यनामदीक्षां विना सः केवलं चुभनानि एव वहति