कवित सवैय भाई गुरुदासः

पुटः - 178


ਸਤਿਗੁਰ ਸਿਖ ਰਿਦੈ ਪ੍ਰਥਮ ਕ੍ਰਿਪਾ ਕੈ ਬਸੈ ਤਾ ਪਾਛੈ ਕਰਤ ਆਗਿਆ ਮਇਆ ਕੈ ਮਨਾਵਈ ।
सतिगुर सिख रिदै प्रथम क्रिपा कै बसै ता पाछै करत आगिआ मइआ कै मनावई ।

सच्चः गुरुः clement भूत्वा प्रथमं सिक्खस्य हृदयं प्रविशति। ततः सः सिक्खं नाम ध्यानं कर्तुं प्रार्थयति, तस्य ध्यानं कर्तुं दयालुतां वर्षयति च।

ਆਗਿਆ ਮਾਨਿ ਗਿਆਨ ਗੁਰ ਪਰਮ ਨਿਧਾਨ ਦਾਨ ਗੁਰਮੁਖਿ ਸੁਖਿ ਫਲ ਨਿਜ ਪਦ ਪਾਵਈ ।
आगिआ मानि गिआन गुर परम निधान दान गुरमुखि सुखि फल निज पद पावई ।

सच्चे गुरु आज्ञां पालयित्वा गुरुचेतनः नाम सिमरन- भगवतः परमनिधिषु लीनः भूत्वा आध्यात्मिकं आरामं भोगयति। परमं आध्यात्मिकं अवस्थां च प्राप्नोति ।

ਨਾਮ ਨਿਹਕਾਮ ਧਾਮ ਸਹਜ ਸਮਾਧਿ ਲਿਵ ਅਗਮ ਅਗਾਧਿ ਕਥਾ ਕਹਤ ਨ ਆਵਈ ।
नाम निहकाम धाम सहज समाधि लिव अगम अगाधि कथा कहत न आवई ।

तस्मिन् आध्यात्मिकक्षेत्रे सः तां उच्चां नाम अवस्थां प्राप्नोति यत्र सर्वे फलस्य वा फलस्य वा कामाः विलुप्ताः भवन्ति। एवं सः गहने एकाग्रतायां लीनः भवति। एषा अवस्था वर्णनात् परा अस्ति।

ਜੈਸੋ ਜੈਸੋ ਭਾਉ ਕਰਿ ਪੂਜਤ ਪਦਾਰਬਿੰਦ ਸਕਲ ਸੰਸਾਰ ਕੈ ਮਨੋਰਥ ਪੁਜਾਵਈ ।੧੭੮।
जैसो जैसो भाउ करि पूजत पदारबिंद सकल संसार कै मनोरथ पुजावई ।१७८।

येन केनाभिलाषैः भावनाभिः च सत्यगुरुं पूजयति, सः सर्वान् कामान् कामान् च पूरयति। (१७८) ९.