कवित सवैय भाई गुरुदासः

पुटः - 108


ਸਬਦ ਸੁਰਤਿ ਆਪਾ ਖੋਇ ਗੁਰਦਾਸੁ ਹੋਇ ਸਰਬ ਮੈ ਪੂਰਨ ਬ੍ਰਹਮੁ ਕਰਿ ਮਾਨੀਐ ।
सबद सुरति आपा खोइ गुरदासु होइ सरब मै पूरन ब्रहमु करि मानीऐ ।

सच्चिगुरुआशीर्वादलब्धनाम्नि चिन्तयित्वा लीनं कृत्वा मम तस्य च भावनां पातयित्वा गुरुसेवकः भवति। एतादृशः सेवकः सर्वत्र एकस्य भगवतः सान्निध्यं स्वीकुर्वति ।

ਕਾਸਟ ਅਗਨਿ ਮਾਲਾ ਸੂਤ੍ਰ ਗੋਰਸ ਗੋਬੰਸ ਏਕ ਅਉ ਅਨੇਕ ਕੋ ਬਿਬੇਕ ਪਹਚਾਨੀਐ ।
कासट अगनि माला सूत्र गोरस गोबंस एक अउ अनेक को बिबेक पहचानीऐ ।

यथा सर्वेषु काष्ठेषु एकः एव अग्निः विद्यते, तथैव एकस्मिन् सूत्रे भिन्नाः मणिः व्यवस्थिताः भवन्ति; यथा सर्वाणि छायाजातयः गोजातयः समानवर्णस्य दुग्धं ददति; तथा सत्यगुरुदासः एकस्य भगवतः सान्निध्यस्य प्रज्ञां ज्ञानं च साधयति क

ਲੋਚਨ ਸ੍ਰਵਨ ਮੁਖ ਨਾਸਕਾ ਅਨੇਕ ਸੋਤ੍ਰ ਦੇਖੈ ਸੁਨੈ ਬੋਲੈ ਮਨ ਮੈਕ ਉਰ ਆਨੀਐ ।
लोचन स्रवन मुख नासका अनेक सोत्र देखै सुनै बोलै मन मैक उर आनीऐ ।

यथा चक्षुषादृष्टं श्रोत्राश्रुतं जिह्वाभ्यां च सर्वं मनसि गच्छति, तथैव गुरुदासः सर्वभूतेषु निवसन्तं एकं भगवन्तं दृष्ट्वा मनसि निवसति।

ਗੁਰ ਸਿਖ ਸੰਧ ਮਿਲੇ ਸੋਹੰ ਸੋਹੀ ਓਤਿ ਪੋਤਿ ਜੋਤੀ ਜੋਤਿ ਮਿਲਤ ਜੋਤੀ ਸਰੂਪ ਜਾਨੀਐ ।੧੦੮।
गुर सिख संध मिले सोहं सोही ओति पोति जोती जोति मिलत जोती सरूप जानीऐ ।१०८।

सिक्खस्य गुरुना सह मिलनेन सः भगवतः नाम पुनः पुनः उच्चारयति, तस्मिन् ताना-वेफ्ट-वत् आज्ञापयति च। तस्य ज्योतिः शाश्वतप्रकाशेन सह विलीयते तदा सोऽपि प्रकाश दिव्यरूपं लभते। (१०८) ९.