सच्चिगुरुआशीर्वादलब्धनाम्नि चिन्तयित्वा लीनं कृत्वा मम तस्य च भावनां पातयित्वा गुरुसेवकः भवति। एतादृशः सेवकः सर्वत्र एकस्य भगवतः सान्निध्यं स्वीकुर्वति ।
यथा सर्वेषु काष्ठेषु एकः एव अग्निः विद्यते, तथैव एकस्मिन् सूत्रे भिन्नाः मणिः व्यवस्थिताः भवन्ति; यथा सर्वाणि छायाजातयः गोजातयः समानवर्णस्य दुग्धं ददति; तथा सत्यगुरुदासः एकस्य भगवतः सान्निध्यस्य प्रज्ञां ज्ञानं च साधयति क
यथा चक्षुषादृष्टं श्रोत्राश्रुतं जिह्वाभ्यां च सर्वं मनसि गच्छति, तथैव गुरुदासः सर्वभूतेषु निवसन्तं एकं भगवन्तं दृष्ट्वा मनसि निवसति।
सिक्खस्य गुरुना सह मिलनेन सः भगवतः नाम पुनः पुनः उच्चारयति, तस्मिन् ताना-वेफ्ट-वत् आज्ञापयति च। तस्य ज्योतिः शाश्वतप्रकाशेन सह विलीयते तदा सोऽपि प्रकाश दिव्यरूपं लभते। (१०८) ९.