कवित सवैय भाई गुरुदासः

पुटः - 531


ਤਿਨੁ ਤਿਨੁ ਮੇਲਿ ਜੈਸੇ ਛਾਨਿ ਛਾਈਅਤ ਪੁਨ ਅਗਨਿ ਪ੍ਰਗਾਸ ਤਾਸ ਭਸਮ ਕਰਤ ਹੈ ।
तिनु तिनु मेलि जैसे छानि छाईअत पुन अगनि प्रगास तास भसम करत है ।

यथा प्रत्येकं तृणं विटपं च एकत्र स्थापयित्वा कुटीरं निर्मितं भवति परन्तु अग्निः तत् अल्पकालं यावत् भूमौ उत्थापयति।

ਸਿੰਧ ਕੇ ਕਨਾਰ ਬਾਲੂ ਗ੍ਰਿਹਿ ਬਾਲਕ ਰਚਤ ਜੈਸੇ ਲਹਰਿ ਉਮਗਿ ਭਏ ਧੀਰ ਨ ਧਰਤ ਹੈ ।
सिंध के कनार बालू ग्रिहि बालक रचत जैसे लहरि उमगि भए धीर न धरत है ।

यथा बालकाः समुद्रतीरे वालुकायाः गृहाणि कुर्वन्ति, परन्तु एकेन जलतरङ्गेन ते सर्वे पतित्वा परितः वालुकया सह विलीयन्ते।

ਜੈਸੇ ਬਨ ਬਿਖੈ ਮਿਲ ਬੈਠਤ ਅਨੇਕ ਮ੍ਰਿਗ ਏਕ ਮ੍ਰਿਗਰਾਜ ਗਾਜੇ ਰਹਿਓ ਨ ਪਰਤ ਹੈ ।
जैसे बन बिखै मिल बैठत अनेक म्रिग एक म्रिगराज गाजे रहिओ न परत है ।

यथा बहवो मृगादयः पशवः एकत्र उपविशन्ति किन्तु तत्र आगच्छन्तं सिंहस्य एकेन गर्जनेन सर्वे पलायन्ते,

ਦ੍ਰਿਸਟਿ ਸਬਦੁ ਅਰੁ ਸੁਰਤਿ ਧਿਆਨ ਗਿਆਨ ਪ੍ਰਗਟੇ ਪੂਰਨ ਪ੍ਰੇਮ ਸਗਲ ਰਹਤ ਹੈ ।੫੩੧।
द्रिसटि सबदु अरु सुरति धिआन गिआन प्रगटे पूरन प्रेम सगल रहत है ।५३१।

तथैव कस्मिंश्चित् बिन्दौ दृष्टिः केन्द्रीकृत्य, पुनः पुनः कस्यचित् मंत्रस्य पाठनं कृत्वा मनः बहुधा ध्यानचिन्तनेषु अवशोष्य अन्ये च बहवः आध्यात्मिकाभ्यासाः पङ्कभित्तिवत् पतन्ति तस्य पूर्णप्रेमस्य उद्भवेन सह