यथा प्रत्येकं तृणं विटपं च एकत्र स्थापयित्वा कुटीरं निर्मितं भवति परन्तु अग्निः तत् अल्पकालं यावत् भूमौ उत्थापयति।
यथा बालकाः समुद्रतीरे वालुकायाः गृहाणि कुर्वन्ति, परन्तु एकेन जलतरङ्गेन ते सर्वे पतित्वा परितः वालुकया सह विलीयन्ते।
यथा बहवो मृगादयः पशवः एकत्र उपविशन्ति किन्तु तत्र आगच्छन्तं सिंहस्य एकेन गर्जनेन सर्वे पलायन्ते,
तथैव कस्मिंश्चित् बिन्दौ दृष्टिः केन्द्रीकृत्य, पुनः पुनः कस्यचित् मंत्रस्य पाठनं कृत्वा मनः बहुधा ध्यानचिन्तनेषु अवशोष्य अन्ये च बहवः आध्यात्मिकाभ्यासाः पङ्कभित्तिवत् पतन्ति तस्य पूर्णप्रेमस्य उद्भवेन सह