यथा गीक तीतरः चन्द्रप्रकाशस्य विकिरणेन मन्त्रितः भवति, तत् चन्द्रेण पश्यन् एव तिष्ठति ।
यथा असंख्याताः पतङ्गाः कीटाः च कृष्णस्थाने प्रज्वलितदीपज्वालाम् परितः समागच्छन्ति।
यथा पिपीलिकाः तस्य घटस्य परितः समागच्छन्ति यस्मिन् केचन मधुराः मांसाः स्थापिताः सन्ति।
तथा च सच्चिद्गुरुणा परमनिधिः अर्थात् दिव्यवचनेन धन्यः सदाभ्यासेन सिक्खहृदये सुनिवसतः तस्य गुरुस्य सिक्खस्य पादयोः समस्तं जगत् नमति। (३६७) ९.