कवित सवैय भाई गुरुदासः

पुटः - 367


ਜੈਸੇ ਸਸਿ ਜੋਤਿ ਹੋਤ ਪੂਰਨ ਪ੍ਰਗਾਸ ਤਾਸ ਚਿਤਵਤ ਚਕ੍ਰਤ ਚਕੋਰ ਧਿਆਨ ਧਾਰ ਹੀ ।
जैसे ससि जोति होत पूरन प्रगास तास चितवत चक्रत चकोर धिआन धार ही ।

यथा गीक तीतरः चन्द्रप्रकाशस्य विकिरणेन मन्त्रितः भवति, तत् चन्द्रेण पश्यन् एव तिष्ठति ।

ਜੈਸੇ ਅੰਧਕਾਰ ਬਿਖੈ ਦੀਪ ਹੀ ਦਿਪਤ ਦੇਖਿ ਅਨਿਕ ਪਤੰਗ ਓਤ ਪੋਤਿ ਹੋਇ ਗੁੰਜਾਰ ਹੀ ।
जैसे अंधकार बिखै दीप ही दिपत देखि अनिक पतंग ओत पोति होइ गुंजार ही ।

यथा असंख्याताः पतङ्गाः कीटाः च कृष्णस्थाने प्रज्वलितदीपज्वालाम् परितः समागच्छन्ति।

ਜੈਸੇ ਮਿਸਟਾਨ ਪਾਨ ਜਾਨ ਕਾਜ ਭਾਂਜਨ ਮੈ ਰਾਖਤ ਹੀ ਚੀਟੀ ਕੋਟਿ ਲੋਭ ਲੁਭਤ ਅਪਾਰ ਹੀ ।
जैसे मिसटान पान जान काज भांजन मै राखत ही चीटी कोटि लोभ लुभत अपार ही ।

यथा पिपीलिकाः तस्य घटस्य परितः समागच्छन्ति यस्मिन् केचन मधुराः मांसाः स्थापिताः सन्ति।

ਤੈਸੇ ਪਰਮ ਨਿਧਾਨ ਗੁਰ ਗਿਆਨ ਪਰਵਾਨ ਜਾਮੈ ਸਕਲ ਸੰਸਾਰ ਤਾਸ ਚਰਨ ਨਮਸਕਾਰ ਹੀ ।੩੬੭।
तैसे परम निधान गुर गिआन परवान जामै सकल संसार तास चरन नमसकार ही ।३६७।

तथा च सच्चिद्गुरुणा परमनिधिः अर्थात् दिव्यवचनेन धन्यः सदाभ्यासेन सिक्खहृदये सुनिवसतः तस्य गुरुस्य सिक्खस्य पादयोः समस्तं जगत् नमति। (३६७) ९.