कवित सवैय भाई गुरुदासः

पुटः - 526


ਜੈਸੇ ਗਜਰਾਜ ਗਾਜਿ ਮਾਰਤ ਮਨੁਖ ਸਿਰਿ ਡਾਰਤ ਹੈ ਛਾਰ ਤਾਹਿ ਕਹਤ ਅਰੋਗ ਜੀ ।
जैसे गजराज गाजि मारत मनुख सिरि डारत है छार ताहि कहत अरोग जी ।

यथा विशालः गजः तुरङ्गं वादयति, जनान् हन्ति, आत्मनः उपरि रजः क्षिपति, तथैव सः स्वस्थः इति ज्ञायते (अभिमानेन मत्ताः क्रूराः वा रजः पादप्रहारकाः वा लोकानुसारेण उत्तमाः सन्ति)।

ਸੂਆ ਜਿਉ ਪਿੰਜਰ ਮੈ ਕਹਤ ਬਨਾਇ ਬਾਤੈ ਪੇਖ ਸੁਨ ਕਹੈ ਤਾਹਿ ਰਾਜ ਗ੍ਰਿਹਿ ਜੋਗ ਜੀ ।
सूआ जिउ पिंजर मै कहत बनाइ बातै पेख सुन कहै ताहि राज ग्रिहि जोग जी ।

यथा पञ्जरस्थः शुकः परसंवादं शृणोति प्रतिलिपिं च करोति । ये तं शृण्वन्ति पश्यन्ति च ते मतं कुर्वन्ति यत् सः अतीव बुद्धिमान् ज्ञानी च अस्ति। सः राज्ञः प्रासादे निवसितुं योग्यः अस्ति। (लोकस्य कृते यः बहु वदति सः बुद्धिमान्)।

ਤੈਸੇ ਸੁਖ ਸੰਪਤਿ ਮਾਇਆ ਮਦੋਨ ਪਾਪ ਕਰੈ ਤਾਹਿ ਕਹੈ ਸੁਖੀਆ ਰਮਤ ਰਸ ਭੋਗ ਜੀ ।
तैसे सुख संपति माइआ मदोन पाप करै ताहि कहै सुखीआ रमत रस भोग जी ।

असंख्यातासु भोगसुखेषु भुक्त्वा मग्नः पापं च करोति । जनाः तं सुखी, आरामदायकं च वदन्ति। (लोकस्य दृष्टौ भौतिकं सुखस्य आरामस्य च साधनम् अस्ति)।

ਜਤੀ ਸਤੀ ਅਉ ਸੰਤੋਖੀ ਸਾਧਨ ਕੀ ਨਿੰਦਾ ਕਰੈ ਉਲਟੋਈ ਗਿਆਨ ਧਿਆਨ ਹੈ ਅਗਿਆਨ ਲੋਗ ਜੀ ।੫੨੬।
जती सती अउ संतोखी साधन की निंदा करै उलटोई गिआन धिआन है अगिआन लोग जी ।५२६।

अज्ञस्य जगतः प्रतीतिः (गुरुवचनसत्यं) विरुद्धम्। अनुशासितानां सत्यवादिनां सन्तुष्टानां परमानां च लोकः निन्दति। (५२६) ९.