यथा विशालः गजः तुरङ्गं वादयति, जनान् हन्ति, आत्मनः उपरि रजः क्षिपति, तथैव सः स्वस्थः इति ज्ञायते (अभिमानेन मत्ताः क्रूराः वा रजः पादप्रहारकाः वा लोकानुसारेण उत्तमाः सन्ति)।
यथा पञ्जरस्थः शुकः परसंवादं शृणोति प्रतिलिपिं च करोति । ये तं शृण्वन्ति पश्यन्ति च ते मतं कुर्वन्ति यत् सः अतीव बुद्धिमान् ज्ञानी च अस्ति। सः राज्ञः प्रासादे निवसितुं योग्यः अस्ति। (लोकस्य कृते यः बहु वदति सः बुद्धिमान्)।
असंख्यातासु भोगसुखेषु भुक्त्वा मग्नः पापं च करोति । जनाः तं सुखी, आरामदायकं च वदन्ति। (लोकस्य दृष्टौ भौतिकं सुखस्य आरामस्य च साधनम् अस्ति)।
अज्ञस्य जगतः प्रतीतिः (गुरुवचनसत्यं) विरुद्धम्। अनुशासितानां सत्यवादिनां सन्तुष्टानां परमानां च लोकः निन्दति। (५२६) ९.