कवित सवैय भाई गुरुदासः

पुटः - 342


ਰਚਨਾ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਬਿਸਮ ਬਚਿਤ੍ਰਪਨ ਕਾਹੂ ਸੋ ਨ ਕੋਊ ਕੀਨੇ ਏਕ ਹੀ ਅਨੇਕ ਹੈ ।
रचना चरित्र चित्र बिसम बचित्रपन काहू सो न कोऊ कीने एक ही अनेक है ।

तस्य सृष्टेः चमत्कारः आश्चर्यजनकः विस्मयकारी च अस्ति। न कश्चित् मानवः अन्यवत् सृष्टः। तथापि तस्य प्रकाशः सर्वेषु प्रबलः अस्ति।

ਨਿਪਟ ਕਪਟ ਘਟ ਘਟ ਨਟ ਵਟ ਨਟ ਗੁਪਤ ਪ੍ਰਗਟ ਅਟਪਟ ਜਾਵਦੇਕ ਹੈ ।
निपट कपट घट घट नट वट नट गुपत प्रगट अटपट जावदेक है ।

अयं संसारः भ्रमः एव । किन्तु प्रत्येकं सृष्टिः यत् अस्य उलझितमायास्य भागः अस्ति, सः, स्वयं एतानि आश्चर्यकारिकाणि कर्माणि स्पष्टतया गुप्ततया च जुगलबन्दी इव कारणं करोति।

ਦ੍ਰਿਸਟਿ ਸੀ ਦ੍ਰਿਸਟਿ ਨ ਦਰਸਨ ਸੋ ਦਰਸੁ ਬਚਨ ਸੋ ਬਚਨ ਨ ਸੁਰਤਿ ਸਮੇਕ ਹੈ ।
द्रिसटि सी द्रिसटि न दरसन सो दरसु बचन सो बचन न सुरति समेक है ।

अस्मिन् सृष्टौ न कश्चित् समानः दृश्यते, समानं वदति, समानं चिन्तयति, समानं न पश्यति। न कस्यचित् प्रज्ञा समाना।

ਰੂਪ ਰੇਖ ਲੇਖ ਭੇਖ ਨਾਦ ਬਾਦ ਨਾਨਾ ਬਿਧਿ ਅਗਮ ਅਗਾਧਿ ਬੋਧ ਬ੍ਰਹਮ ਬਿਬੇਕ ਹੈ ।੩੪੨।
रूप रेख लेख भेख नाद बाद नाना बिधि अगम अगाधि बोध ब्रहम बिबेक है ।३४२।

जीवाः असंख्यरूपाः भाग्यमुद्रा शब्दतालाः । एतत् सर्वं बोधज्ञानात् परम् अस्ति। वस्तुतः भगवतः विचित्रं आश्चर्यजनकं च सृष्टिं अवगन्तुं मानवीयसामर्थ्यात् परम् अस्ति। (३४२) ९.