तस्य सृष्टेः चमत्कारः आश्चर्यजनकः विस्मयकारी च अस्ति। न कश्चित् मानवः अन्यवत् सृष्टः। तथापि तस्य प्रकाशः सर्वेषु प्रबलः अस्ति।
अयं संसारः भ्रमः एव । किन्तु प्रत्येकं सृष्टिः यत् अस्य उलझितमायास्य भागः अस्ति, सः, स्वयं एतानि आश्चर्यकारिकाणि कर्माणि स्पष्टतया गुप्ततया च जुगलबन्दी इव कारणं करोति।
अस्मिन् सृष्टौ न कश्चित् समानः दृश्यते, समानं वदति, समानं चिन्तयति, समानं न पश्यति। न कस्यचित् प्रज्ञा समाना।
जीवाः असंख्यरूपाः भाग्यमुद्रा शब्दतालाः । एतत् सर्वं बोधज्ञानात् परम् अस्ति। वस्तुतः भगवतः विचित्रं आश्चर्यजनकं च सृष्टिं अवगन्तुं मानवीयसामर्थ्यात् परम् अस्ति। (३४२) ९.