योगिनः कठिनं अनुशासनं लङ्घयन्; गुरुप्रधानः आध्यात्मिकक्षेत्रस्य रहस्यमयदशमद्वारे स्नानं करोति। अमृतसदृशे नाम वसति निर्भय भगवतः अभ्यासकः भवति।
सः गूढदशमे उद्घाटने आकाशमृतस्य निरन्तरप्रवाहम् अनुभवति। सः लघु दिव्यस्य निरन्तरस्य च आकाशीयस्य अप्रहारस्य रागस्य वादनस्य अनुभवं करोति।
गुरुप्रधानः आत्मनि वसति, भगवान् ईश्वरे लीनः भवति। तस्य आध्यात्मिकज्ञानबलेन सर्वाणि चमत्कारिकशक्तयः अधुना तस्य दासाः भवन्ति ।
एकः, यः अस्मिन् जीवने भगवन्तं प्राप्तुं साधनं ज्ञातवान्, सः जीवितः एव मुक्तः भवति । स लौकिकविषयाणाम् (माया) अप्रभावितः तिष्ठति, जले वसन् पद्मपुष्पम् इव तेन न प्रभावितम्। (२४८) ९.