कवित सवैय भाई गुरुदासः

पुटः - 248


ਅਵਘਟਿ ਉਤਰਿ ਸਰੋਵਰਿ ਮਜਨੁ ਕਰੈ ਜਪਤ ਅਜਪਾ ਜਾਪੁ ਅਨਭੈ ਅਭਿਆਸੀ ਹੈ ।
अवघटि उतरि सरोवरि मजनु करै जपत अजपा जापु अनभै अभिआसी है ।

योगिनः कठिनं अनुशासनं लङ्घयन्; गुरुप्रधानः आध्यात्मिकक्षेत्रस्य रहस्यमयदशमद्वारे स्नानं करोति। अमृतसदृशे नाम वसति निर्भय भगवतः अभ्यासकः भवति।

ਨਿਝਰ ਅਪਾਰ ਧਾਰ ਬਰਖਾ ਅਕਾਸ ਬਾਸ ਜਗਮਗ ਜੋਤਿ ਅਨਹਦ ਅਬਿਨਾਸੀ ਹੈ ।
निझर अपार धार बरखा अकास बास जगमग जोति अनहद अबिनासी है ।

सः गूढदशमे उद्घाटने आकाशमृतस्य निरन्तरप्रवाहम् अनुभवति। सः लघु दिव्यस्य निरन्तरस्य च आकाशीयस्य अप्रहारस्य रागस्य वादनस्य अनुभवं करोति।

ਆਤਮ ਅਵੇਸ ਪਰਮਾਤਮ ਪ੍ਰਵੇਸ ਕੈ ਅਧਯਾਤਮ ਗਿਆਨ ਰਿਧਿ ਸਿਧਿ ਨਿਧਿ ਦਾਸੀ ਹੈ ।
आतम अवेस परमातम प्रवेस कै अधयातम गिआन रिधि सिधि निधि दासी है ।

गुरुप्रधानः आत्मनि वसति, भगवान् ईश्वरे लीनः भवति। तस्य आध्यात्मिकज्ञानबलेन सर्वाणि चमत्कारिकशक्तयः अधुना तस्य दासाः भवन्ति ।

ਜੀਵਨ ਮੁਕਤਿ ਜਗਜੀਵਨ ਜੁਗਤਿ ਜਾਨੀ ਸਲਿਲ ਕਮਲ ਗਤਿ ਮਾਇਆ ਮੈ ਉਦਾਸੀ ਹੈ ।੨੪੮।
जीवन मुकति जगजीवन जुगति जानी सलिल कमल गति माइआ मै उदासी है ।२४८।

एकः, यः अस्मिन् जीवने भगवन्तं प्राप्तुं साधनं ज्ञातवान्, सः जीवितः एव मुक्तः भवति । स लौकिकविषयाणाम् (माया) अप्रभावितः तिष्ठति, जले वसन् पद्मपुष्पम् इव तेन न प्रभावितम्। (२४८) ९.