कवित सवैय भाई गुरुदासः

पुटः - 490


ਪ੍ਰਗਟਿ ਸੰਸਾਰ ਬਿਬਿਚਾਰ ਕਰੈ ਗਨਿਕਾ ਪੈ ਤਾਹਿ ਲੋਗ ਬੇਦ ਅਰੁ ਗਿਆਨ ਕੀ ਨ ਕਾਨਿ ਹੈ ।
प्रगटि संसार बिबिचार करै गनिका पै ताहि लोग बेद अरु गिआन की न कानि है ।

वेश्या अन्यैः पुरुषैः सह प्रकटतया दुष्टतां करोति। सामाजिकधार्मिकपुस्तकेषु यथा निर्धारितं नैतिकता, आचारसंहिता वा तस्याः कोऽपि आदरः, आदरः च नास्ति ।

ਕੁਲਾਬਧੂ ਛਾਡਿ ਭਰਤਾਰ ਆਨ ਦੁਆਰ ਜਾਇ ਲਾਛਨੁ ਲਗਾਵੈ ਕੁਲ ਅੰਕੁਸ ਨ ਮਾਨਿ ਹੈ ।
कुलाबधू छाडि भरतार आन दुआर जाइ लाछनु लगावै कुल अंकुस न मानि है ।

परन्तु यदि माननीयकुटुम्बस्य महिला अन्यस्य पुरुषस्य समीपं गच्छति तर्हि स्वकुटुम्बस्य प्रतिबिम्बं कलङ्कयति।

ਕਪਟ ਸਨੇਹੀ ਬਗ ਧਿਆਨ ਆਨ ਸਰ ਫਿਰੈ ਮਾਨਸਰ ਛਾਡੈ ਹੰਸੁ ਬੰਸੁ ਮੈ ਅਗਿਆਨ ਹੈ ।
कपट सनेही बग धिआन आन सर फिरै मानसर छाडै हंसु बंसु मै अगिआन है ।

एकस्मात् तडागात् अन्यतमं तडागं प्रति मिथ्याप्रेमयुक्तः बगुला भ्रमति। परन्तु यदि कश्चन हंसकुटुम्बस्य (गुरुस्य सिक्खः) मन्सरोवरसरोवरं सत्यगुरुसङ्घवत् निर्गच्छति तर्हि सः अज्ञानी महान् मूर्खः अस्ति।

ਗੁਰਮੁਖਿ ਮਨਮੁਖ ਦੁਰਮਤਿ ਗੁਰਮਤਿ ਪਰ ਤਨ ਧਨ ਲੇਪ ਨਿਰਲੇਪੁ ਧਿਆਨ ਹੈ ।੪੯੦।
गुरमुखि मनमुख दुरमति गुरमति पर तन धन लेप निरलेपु धिआन है ।४९०।

सत्यगुरुस्य आज्ञाकारी सिक्खः सच्चिगुरुस्य अभिषिक्तप्रज्ञावचनेषु मनः निमग्नः भवति, परधनस्य परशरीरस्य च दुष्टैः आत्मानं निर्मलं धारयति। सच्चिगुरुविच्छिन्नो तु देवदेवीपूजकः, ऋ