यथा कच्चे पारे सेवनेन शरीरे एतादृशः विकारः भवति यत् प्रत्येकं अङ्गस्य पीडां जनयति, असुविधा च भवति ।
यथा लशुनं खादित्वा सभायां मौनम्, तदापि तस्य दुर्गन्धः न गोपयितुं शक्यते ।
यथा मक्षिकां मक्षिकां ग्रसति सद्यः वमनं करोति । सः बहु दुःखं दुःखं च सहते।
सच्चिगुरुभक्तैस्तथा अज्ञो भक्षते। सः मृत्योः समये बहु दुःखं प्राप्नोति। तस्य मृत्युदूतानां क्रोधस्य सामना कर्तव्यः भवति। (५१७) ९.