कवित सवैय भाई गुरुदासः

पुटः - 324


ਦਮਕ ਦੈ ਦੋਖ ਦੁਖੁ ਅਪਜਸ ਲੈ ਅਸਾਧ ਲੋਕ ਪਰਲੋਕ ਮੁਖ ਸਿਆਮਤਾ ਲਗਾਵਹੀ ।
दमक दै दोख दुखु अपजस लै असाध लोक परलोक मुख सिआमता लगावही ।

स्वार्थी नीचः धनं व्यययित्वा दुष्टानि दुःखानि दुर्नामानि च लभते । इह लोके परलोकेऽपि च आत्मनः उपरि कलङ्कं अर्जयति।

ਚੋਰ ਜਾਰ ਅਉ ਜੂਆਰ ਮਦਪਾਨੀ ਦੁਕ੍ਰਿਤ ਸੈਂ ਕਲਹ ਕਲੇਸ ਭੇਸ ਦੁਬਿਧਾ ਕਉ ਧਾਵਹੀ ।
चोर जार अउ जूआर मदपानी दुक्रित सैं कलह कलेस भेस दुबिधा कउ धावही ।

चोर, अनैतिकः, द्यूतकर्ता, व्यसनिनः च स्वस्य आधारस्य कुख्यातस्य च कारणेन सर्वदा केनचित् विवादे विवादे वा प्रवृत्तः भवति ।

ਮਤਿ ਪਤਿ ਮਾਨ ਹਾਨਿ ਕਾਨਿ ਮੈ ਕਨੋਡੀ ਸਭਾ ਨਾਕ ਕਾਨ ਖੰਡ ਡੰਡ ਹੋਤ ਨ ਲਜਾਵਹੀ ।
मति पति मान हानि कानि मै कनोडी सभा नाक कान खंड डंड होत न लजावही ।

एतादृशः दुष्टः बुद्धिः, आदरः, मानः, वैभवं च नष्टं करोति; नासिकाच्छेददण्डं च वहन् यत् कलङ्कं वहति तदपि समाजे लज्जां न अनुभवति। अधिकं निर्लज्जः भूत्वा सः स्वस्य कुत्सितेषु प्रवर्तते एव

ਸਰਬ ਨਿਧਾਨ ਦਾਨਦਾਇਕ ਸੰਗਤਿ ਸਾਧ ਗੁਰਸਿਖ ਸਾਧੂ ਜਨ ਕਿਉ ਨ ਚਲਿ ਆਵਹੀ ।੩੨੪।
सरब निधान दानदाइक संगति साध गुरसिख साधू जन किउ न चलि आवही ।३२४।

यदा एतादृशाः दुष्कृताः कुख्याताः जनाः दुष्कृतं न परिहरन्ति, तदा गुरुशिखः सर्वैः निधैः आशीर्वादं दातुं समर्थं सच्चिदानन्दसङ्घं किमर्थं न आगच्छेत्? (यदि ते कर्तुं लज्जां न अनुभवन्ति