स्वार्थी नीचः धनं व्यययित्वा दुष्टानि दुःखानि दुर्नामानि च लभते । इह लोके परलोकेऽपि च आत्मनः उपरि कलङ्कं अर्जयति।
चोर, अनैतिकः, द्यूतकर्ता, व्यसनिनः च स्वस्य आधारस्य कुख्यातस्य च कारणेन सर्वदा केनचित् विवादे विवादे वा प्रवृत्तः भवति ।
एतादृशः दुष्टः बुद्धिः, आदरः, मानः, वैभवं च नष्टं करोति; नासिकाच्छेददण्डं च वहन् यत् कलङ्कं वहति तदपि समाजे लज्जां न अनुभवति। अधिकं निर्लज्जः भूत्वा सः स्वस्य कुत्सितेषु प्रवर्तते एव
यदा एतादृशाः दुष्कृताः कुख्याताः जनाः दुष्कृतं न परिहरन्ति, तदा गुरुशिखः सर्वैः निधैः आशीर्वादं दातुं समर्थं सच्चिदानन्दसङ्घं किमर्थं न आगच्छेत्? (यदि ते कर्तुं लज्जां न अनुभवन्ति