कवित सवैय भाई गुरुदासः

पुटः - 107


ਸਬਦ ਸੁਰਤਿ ਆਪਾ ਖੋਇ ਗੁਰਦਾਸੁ ਹੋਇ ਬਾਲ ਬੁਧਿ ਸੁਧਿ ਨ ਕਰਤ ਮੋਹ ਦ੍ਰੋਹ ਕੀ ।
सबद सुरति आपा खोइ गुरदासु होइ बाल बुधि सुधि न करत मोह द्रोह की ।

गुरुवचनं दिव्यं मनसि लीनः कृत्वा गुरुस्य विनयशीलः दासः भूत्वा एव सच्चा शिष्यः भवति। प्रायः बालसदृशप्रज्ञाधारकस्य कृते सः वञ्चनाहीनः, मोहरहितः च भवति ।

ਸ੍ਰਵਨ ਉਸਤਤਿ ਨਿੰਦਾ ਸਮ ਤੁਲ ਸੁਰਤਿ ਲਿਵ ਲੋਚਨ ਧਿਆਨ ਲਿਵ ਕੰਚਨ ਅਉ ਲੋਹ ਕੀ ।
स्रवन उसतति निंदा सम तुल सुरति लिव लोचन धिआन लिव कंचन अउ लोह की ।

तस्य चैतन्यस्य भगवतः नाम्ना निमग्नत्वात्; सः स्तुत्या वा प्रत्याख्यानेन वा न्यूनतया प्रभावितः भवति।

ਨਾਸਕਾ ਸੁਗੰਧ ਬਿਰਗੰਧ ਸਮਸਰਿ ਤਾ ਕੈ ਜਿਹਬਾ ਸਮਾਨਿ ਬਿਖ ਅੰਮ੍ਰਿਤ ਨ ਬੋਹ ਕੀ ।
नासका सुगंध बिरगंध समसरि ता कै जिहबा समानि बिख अंम्रित न बोह की ।

गन्धः दुर्गन्धः, विषः अमृतः वा तस्य समानः, यतः तस्य (भक्तस्य) चेतनः तस्मिन् लीनः भवति।

ਕਰ ਚਰ ਕਰਮ ਅਕਰਮ ਅਪਥ ਪਥ ਕਿਰਤਿ ਬਿਰਤਿ ਸਮ ਉਕਤਿ ਨ ਦ੍ਰੋਹ ਕੀ ।੧੦੭।
कर चर करम अकरम अपथ पथ किरति बिरति सम उकति न द्रोह की ।१०७।

सत्कर्मणि उदासीनकर्मणि वा हस्तान् प्रयोजयन् अपि स्थिरः एकरूपः च तिष्ठति; अथवा अप्रशंसनीयं मार्गं पदाति। एतादृशः भक्तः कदापि वञ्चना, मिथ्यावादस्य, दुष्कृतस्य वा भावः न धारयति । (१०७) ९.