गुरुवचनं दिव्यं मनसि लीनः कृत्वा गुरुस्य विनयशीलः दासः भूत्वा एव सच्चा शिष्यः भवति। प्रायः बालसदृशप्रज्ञाधारकस्य कृते सः वञ्चनाहीनः, मोहरहितः च भवति ।
तस्य चैतन्यस्य भगवतः नाम्ना निमग्नत्वात्; सः स्तुत्या वा प्रत्याख्यानेन वा न्यूनतया प्रभावितः भवति।
गन्धः दुर्गन्धः, विषः अमृतः वा तस्य समानः, यतः तस्य (भक्तस्य) चेतनः तस्मिन् लीनः भवति।
सत्कर्मणि उदासीनकर्मणि वा हस्तान् प्रयोजयन् अपि स्थिरः एकरूपः च तिष्ठति; अथवा अप्रशंसनीयं मार्गं पदाति। एतादृशः भक्तः कदापि वञ्चना, मिथ्यावादस्य, दुष्कृतस्य वा भावः न धारयति । (१०७) ९.