कवित सवैय भाई गुरुदासः

पुटः - 604


ਜੈਸੇ ਬਿਬਿਧ ਪ੍ਰਕਾਰ ਕਰਤ ਸਿੰਗਾਰ ਨਾਰਿ ਭੇਟਤ ਭਤਾਰ ਉਰ ਹਾਰ ਨ ਸੁਹਾਤ ਹੈ ।
जैसे बिबिध प्रकार करत सिंगार नारि भेटत भतार उर हार न सुहात है ।

यथा भार्या भर्तुः आकर्षणार्थं बहुविधं अलङ्कारं करोति, परन्तु भर्तुः आलिंगने सदा कण्ठे स्थितं हारं अपि न रोचते

ਬਾਲਕ ਅਚੇਤ ਜੈਸੇ ਕਰਤ ਅਨੇਕ ਲੀਲਾ ਸੁਰਤ ਸਮਾਰ ਬਾਲ ਬੁਧਿ ਬਿਸਰਾਤ ਹੈ ।
बालक अचेत जैसे करत अनेक लीला सुरत समार बाल बुधि बिसरात है ।

यथा निर्दोषः बालकः बाल्ये बहुविधक्रीडां करोति, परन्तु वर्धमानमात्रेण सः बाल्यकाले सर्वान् व्यस्तान् विस्मरति ।

ਜੈਸੇ ਪ੍ਰਿਯਾ ਸੰਗਮ ਸੁਜਸ ਨਾਯਕਾ ਬਖਾਨੈ ਸੁਨ ਸੁਨ ਸਜਨੀ ਸਕਲ ਬਿਗਸਾਤ ਹੈ ।
जैसे प्रिया संगम सुजस नायका बखानै सुन सुन सजनी सकल बिगसात है ।

यथा पत्नी भर्त्रा सह यत् समागमं कृतवती तत् मित्राणां पुरतः प्रशंसति तथा स्वविवरणं श्रुत्वा प्रसन्ना भवति ।

ਤੈਸੇ ਖਟ ਕਰਮ ਧਰਮ ਸ੍ਰਮ ਗਯਾਨ ਕਾਜ ਗਯਾਨ ਭਾਨੁ ਉਦੈ ਉਡਿ ਕਰਮ ਉਡਾਤ ਹੈ ।੬੦੪।
तैसे खट करम धरम स्रम गयान काज गयान भानु उदै उडि करम उडात है ।६०४।

तथा च ज्ञानप्राप्त्यर्थं एतावता श्रमपूर्वकं कृतानि षट् धर्मकर्माणि सर्वे गुरुशिक्षायाः तेजसा अन्तर्धानं भवन्ति, नाम च तारा इव सूर्यस्य तेजसा अन्तर्धानं भवति। (एतानि सर्वाणि तथाकथितानि धर्मकर्माणि अर्