यथा बाणः यावत् धनुषे तिष्ठति तावत् पूर्णवशं प्राप्नोति, किन्तु एकवारं मुक्तः यथापि प्रयत्नः करणीयः इति पुनः आगन्तुं न शक्नोति।
यथा सिंहः पञ्जरे तिष्ठति, मुक्ते तु नियन्त्रणे आनेतुं न शक्यते । एकदा नियन्त्रणात् बहिः गत्वा तस्य वशीकरणं कर्तुं न शक्यते ।
यथा प्रज्वलितदीपस्य तापः गृहे केनापि न अनुभूयते, किन्तु यदि सः वने अग्निः भवति (गृहे प्रसरति) तर्हि सः अनियंत्रितः भवति।
तथा च जिह्वायां वचनं कोऽपि ज्ञातुं न शक्नोति । धनुर्मुक्तः बाण इव प्रोक्तं वचनं न प्रतिग्रहीतुं शक्यते । अतः सर्वदा चिन्तनं चिन्तनं च कर्तव्यं वक्तव्यं सर्वं च संभाषणं व अनुरूपं भवेत्