एतानि एव नेत्राणि प्रियस्य भगवतः अत्यन्तं सुन्दरं रूपं दृष्ट्वा स्वकामस्य तृप्तिम् आध्यात्मिकानन्दं लीनाः भवन्ति स्म।
एतानि नेत्राणि प्रियेश्वरस्य दिव्यं आश्चर्यं दृष्ट्वा आनन्दस्य आकर्षणं गच्छन्ति स्म।
एतानि नेत्राणि मम जीवनस्य स्वामी भगवतः विरहसमये अधिकं दुःखं प्राप्नुवन्ति स्म ।
प्रियेन सह प्रेमसम्बन्धस्य पूर्तये पूर्वं मम शरीरस्य अन्येभ्यः सर्वेभ्यः अङ्गेभ्यः यथा नासिका-कर्ण-जिह्वा-आदिभ्यः अग्रे आसन् एतानि नेत्राणि अधुना सर्वेषां उपरि अपरिचितवत् वर्तन्ते। (प्रियस्य भगवतः दृष्टिविहीनः सन् तस्य आश्चर्यकर्मणः)