कवित सवैय भाई गुरुदासः

पुटः - 669


ਏਈ ਅਖੀਆਂ ਜੁ ਪੇਖਿ ਪ੍ਰਥਮ ਅਨੂਪ ਰੂਪ ਕਾਮਨਾ ਪੂਰਨ ਕਰਿ ਸਹਜ ਸਮਾਨੀ ਹੈ ।
एई अखीआं जु पेखि प्रथम अनूप रूप कामना पूरन करि सहज समानी है ।

एतानि एव नेत्राणि प्रियस्य भगवतः अत्यन्तं सुन्दरं रूपं दृष्ट्वा स्वकामस्य तृप्तिम् आध्यात्मिकानन्दं लीनाः भवन्ति स्म।

ਏਈ ਅਖੀਆਂ ਜੁ ਲੀਲਾ ਲਾਲਨ ਕੀ ਇਕ ਟਕ ਅਤਿ ਅਸਚਰਜ ਹ੍ਵੈ ਹੇਰਤ ਹਿਰਾਨੀ ਹੈ ।
एई अखीआं जु लीला लालन की इक टक अति असचरज ह्वै हेरत हिरानी है ।

एतानि नेत्राणि प्रियेश्वरस्य दिव्यं आश्चर्यं दृष्ट्वा आनन्दस्य आकर्षणं गच्छन्ति स्म।

ਏਈ ਅਖੀਆਂ ਜੁ ਬਿਛੁਰਤ ਪ੍ਰਿਯ ਪ੍ਰਾਨਪਤਿ ਬਿਰਹ ਬਿਯੋਗ ਰੋਗ ਪੀਰਾ ਕੈ ਪਿਰਾਨੀ ਹੈ ।
एई अखीआं जु बिछुरत प्रिय प्रानपति बिरह बियोग रोग पीरा कै पिरानी है ।

एतानि नेत्राणि मम जीवनस्य स्वामी भगवतः विरहसमये अधिकं दुःखं प्राप्नुवन्ति स्म ।

ਨਾਸਕਾ ਸ੍ਰਵਨ ਰਸਨਾ ਮੈ ਅਗ੍ਰਭਾਗ ਹੁਤੀ ਏਈ ਅਖੀਆਂ ਸਗਲ ਅੰਗ ਮੈਂ ਬਿਰਾਨੀ ਹੈ ।੬੬੯।
नासका स्रवन रसना मै अग्रभाग हुती एई अखीआं सगल अंग मैं बिरानी है ।६६९।

प्रियेन सह प्रेमसम्बन्धस्य पूर्तये पूर्वं मम शरीरस्य अन्येभ्यः सर्वेभ्यः अङ्गेभ्यः यथा नासिका-कर्ण-जिह्वा-आदिभ्यः अग्रे आसन् एतानि नेत्राणि अधुना सर्वेषां उपरि अपरिचितवत् वर्तन्ते। (प्रियस्य भगवतः दृष्टिविहीनः सन् तस्य आश्चर्यकर्मणः)