यदा सच्चः गुरुः साधकस्त्रीम् अनुग्रहदृष्टिं क्षिपति तदा मम प्रियस्य सच्चिगुरुस्य शिष्यस्य कृशकृष्णतारकरूपरेखायाः साधकस्त्रीमुखे अतीव सूक्ष्मप्रतिबिम्बं क्षिप्तवती या तिलवत् आराधना, प्रतीयते च त्रिषु लोकेषु ।
तया सूक्ष्मरेखा इव ताराप्रतिबिम्बेन सौन्दर्यं एतावत् स्पष्टं विस्मयकारी च कृतम् यत् कामदेवाः कोटिः चञ्चलाः भवन्ति । शीतलनिःश्वासं शोचन्ती च सा स्वस्य दुःखदस्थितिं प्रकटयति, पृच्छति च यत् कथं कोऽपि जीवितुं शक्नोति यदा वेआ
तस्य तिलस्य परिणामेण यत् अद्वितीयं सौन्दर्यं भवति तत् कोटिशोभनरूपैः तुलनीयं न भवति । तस्य तिलस्य सौन्दर्यं जगतः सर्वेषां आराधनवस्तूनाम् सौन्दर्यात् परम् अस्ति।
सत्यगुरुस्य किञ्चित् दयालुतायाः कारणात् तस्य लघु तिलस्य यशः महिमा च अनन्तम् अस्ति। कोटि-कोटि-सुन्दरी-देवानां गौरवं भग्नं कर्तुं समर्थम् । रक्तपादः तीतरः अपि (Allectoris graeca) म