कवित सवैय भाई गुरुदासः

पुटः - 213


ਪ੍ਰੀਤਮ ਕੀ ਪੁਤਰੀ ਮੈ ਤਨਕ ਤਾਰਕਾ ਸਿਆਮ ਤਾ ਕੋ ਪ੍ਰਤਿਬਿੰਬੁ ਤਿਲੁ ਤਿਲਕੁ ਤ੍ਰਿਲੋਕ ਕੋ ।
प्रीतम की पुतरी मै तनक तारका सिआम ता को प्रतिबिंबु तिलु तिलकु त्रिलोक को ।

यदा सच्चः गुरुः साधकस्त्रीम् अनुग्रहदृष्टिं क्षिपति तदा मम प्रियस्य सच्चिगुरुस्य शिष्यस्य कृशकृष्णतारकरूपरेखायाः साधकस्त्रीमुखे अतीव सूक्ष्मप्रतिबिम्बं क्षिप्तवती या तिलवत् आराधना, प्रतीयते च त्रिषु लोकेषु ।

ਬਨਿਤਾ ਬਦਨ ਪਰਿ ਪ੍ਰਗਟ ਬਨਾਇ ਰਾਖਿਓ ਕਾਮਦੇਵ ਕੋਟਿ ਲੋਟ ਪੋਟ ਅਵਿਲੋਕ ਕੋ ।
बनिता बदन परि प्रगट बनाइ राखिओ कामदेव कोटि लोट पोट अविलोक को ।

तया सूक्ष्मरेखा इव ताराप्रतिबिम्बेन सौन्दर्यं एतावत् स्पष्टं विस्मयकारी च कृतम् यत् कामदेवाः कोटिः चञ्चलाः भवन्ति । शीतलनिःश्वासं शोचन्ती च सा स्वस्य दुःखदस्थितिं प्रकटयति, पृच्छति च यत् कथं कोऽपि जीवितुं शक्नोति यदा वेआ

ਕੋਟਨਿ ਕੋਟਾਨਿ ਰੂਪ ਕੀ ਅਨੂਪ ਰੂਪ ਛਬਿ ਸਕਲ ਸਿੰਗਾਰੁ ਕੋ ਸਿੰਗਾਰੁ ਸ੍ਰਬ ਥੋਕ ਕੋ ।
कोटनि कोटानि रूप की अनूप रूप छबि सकल सिंगारु को सिंगारु स्रब थोक को ।

तस्य तिलस्य परिणामेण यत् अद्वितीयं सौन्दर्यं भवति तत् कोटिशोभनरूपैः तुलनीयं न भवति । तस्य तिलस्य सौन्दर्यं जगतः सर्वेषां आराधनवस्तूनाम् सौन्दर्यात् परम् अस्ति।

ਕਿੰਚਤ ਕਟਾਛ ਕ੍ਰਿਪਾ ਤਿਲ ਕੀ ਅਤੁਲ ਸੋਭਾ ਸੁਰਸਤੀ ਕੋਟ ਮਾਨ ਭੰਗ ਧਿਆਨ ਕੋਕ ਕੋ ।੨੧੩।
किंचत कटाछ क्रिपा तिल की अतुल सोभा सुरसती कोट मान भंग धिआन कोक को ।२१३।

सत्यगुरुस्य किञ्चित् दयालुतायाः कारणात् तस्य लघु तिलस्य यशः महिमा च अनन्तम् अस्ति। कोटि-कोटि-सुन्दरी-देवानां गौरवं भग्नं कर्तुं समर्थम् । रक्तपादः तीतरः अपि (Allectoris graeca) म