कवित सवैय भाई गुरुदासः

पुटः - 216


ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਚਰਨ ਕਮਲ ਤਾਹਿ ਜਗ ਮਧੁਕਰ ਹੈ ।
चरन कमल मकरंद रस लुभित हुइ चरन कमल ताहि जग मधुकर है ।

यः सिक्खः सच्चिगुरुस्य पादानां पवित्ररजसा (तस्य सङ्गत्या) भगवतः अमृतरूपे नाम्ने लीनः भवति, तस्य समग्रं जगत् तस्य भक्तं भवति।

ਸ੍ਰੀ ਗੁਰ ਸਬਦ ਧੁਨਿ ਸੁਨਿ ਗਦ ਗਦ ਹੋਇ ਅੰਮ੍ਰਿਤ ਬਚਨ ਤਾਹਿ ਜਗਤ ਉਧਰਿ ਹੈ ।
स्री गुर सबद धुनि सुनि गद गद होइ अंम्रित बचन ताहि जगत उधरि है ।

गुरुस्य एकः सिक्खः यस्य प्रत्येकं केशाः सच्चिगुरुस्य रागं श्रुत्वा पुष्पन्ति, तस्य अमृतरूपाः वचनं लौकिकसागरं पारं कर्तुं शक्नोति।

ਕਿੰਚਤ ਕਟਾਛ ਕ੍ਰਿਪਾ ਗੁਰ ਦਇਆ ਨਿਧਾਨ ਸਰਬ ਨਿਧਾਨ ਦਾਨ ਦੋਖ ਦੁਖ ਹਰਿ ਹੈ ।
किंचत कटाछ क्रिपा गुर दइआ निधान सरब निधान दान दोख दुख हरि है ।

गुरुस्य सिक्खः यः सच्चिदानन्दगुरुस्य अत्यल्पमपि आशीर्वादं प्राप्नोति, सः सर्वान् निधिं दातुं परेषां दुःखं शान्तयितुं च समर्थः भवति।

ਸ੍ਰੀ ਗੁਰ ਦਾਸਨ ਦਾਸ ਦਾਸਨ ਦਾਸਾਨ ਦਾਸ ਤਾਸ ਨ ਇੰਦ੍ਰਾਦਿ ਬ੍ਰਹਮਾਦਿ ਸਮਸਰਿ ਹੈ ।੨੧੬।
स्री गुर दासन दास दासन दासान दास तास न इंद्रादि ब्रहमादि समसरि है ।२१६।

यः सिक्खः सच्चिद्गुरुस्य दासभृत्यानां सेवां करोति (यः पृथिव्यां विनयशीलः भवति) सः इन्द्रदेवः, ब्रह्मा, सर्वैः देवदेवैः च एकत्र कृत्वा समीकरणं अपि कर्तुं न शक्नोति। (२१६) ९.