यः सिक्खः सच्चिगुरुस्य पादानां पवित्ररजसा (तस्य सङ्गत्या) भगवतः अमृतरूपे नाम्ने लीनः भवति, तस्य समग्रं जगत् तस्य भक्तं भवति।
गुरुस्य एकः सिक्खः यस्य प्रत्येकं केशाः सच्चिगुरुस्य रागं श्रुत्वा पुष्पन्ति, तस्य अमृतरूपाः वचनं लौकिकसागरं पारं कर्तुं शक्नोति।
गुरुस्य सिक्खः यः सच्चिदानन्दगुरुस्य अत्यल्पमपि आशीर्वादं प्राप्नोति, सः सर्वान् निधिं दातुं परेषां दुःखं शान्तयितुं च समर्थः भवति।
यः सिक्खः सच्चिद्गुरुस्य दासभृत्यानां सेवां करोति (यः पृथिव्यां विनयशीलः भवति) सः इन्द्रदेवः, ब्रह्मा, सर्वैः देवदेवैः च एकत्र कृत्वा समीकरणं अपि कर्तुं न शक्नोति। (२१६) ९.