यथा औषधेन व्रणः चिकित्सितः भवति, वेदना अपि विलुप्तं भवति, परन्तु व्रणस्य दागः कदापि विलुप्तः न दृश्यते ।
यथा विदीर्णं पटं सितं धारितं च शरीरं न नग्नं करोति किन्तु सिलेनस्य सीमं दृश्यमानं स्पष्टं च भवति।
यथा भग्नं पात्रं ताम्रकारेण संशोधितं भवति, तस्मात् जलमपि न स्रवति, किन्तु तत् संशोधितं रूपं तिष्ठति।
एवमेव सच्चिगुरुपादाभ्यां निवृत्तः शिष्यः स्वकर्मदुःखं अनुभूय पुनः गुरुशरणम् आगच्छति। यद्यपि सः पापात् मुक्तः पुण्यवान् भवति तथापि तस्य धर्मत्यागस्य .कलङ्कः तिष्ठति। (४१९) ९.