कवित सवैय भाई गुरुदासः

पुटः - 419


ਜੈਸੇ ਘਾਉ ਘਾਇਲ ਕੋ ਜਤਨ ਕੈ ਨੀਕੋ ਹੋਤ ਪੀਰ ਮਿਟਿ ਜਾਇ ਲੀਕ ਮਿਟਤ ਨ ਪੇਖੀਐ ।
जैसे घाउ घाइल को जतन कै नीको होत पीर मिटि जाइ लीक मिटत न पेखीऐ ।

यथा औषधेन व्रणः चिकित्सितः भवति, वेदना अपि विलुप्तं भवति, परन्तु व्रणस्य दागः कदापि विलुप्तः न दृश्यते ।

ਜੈਸੇ ਫਾਟੇ ਅੰਬਰੋ ਸੀਆਇ ਪੁਨਿ ਓਢੀਅਤ ਨਾਗੋ ਤਉ ਨ ਹੋਇ ਤਊ ਥੇਗਰੀ ਪਰੇਖੀਐ ।
जैसे फाटे अंबरो सीआइ पुनि ओढीअत नागो तउ न होइ तऊ थेगरी परेखीऐ ।

यथा विदीर्णं पटं सितं धारितं च शरीरं न नग्नं करोति किन्तु सिलेनस्य सीमं दृश्यमानं स्पष्टं च भवति।

ਜੈਸੇ ਟੂਟੈ ਬਾਸਨੁ ਸਵਾਰ ਦੇਤ ਹੈ ਠਠੇਰੋ ਗਿਰਤ ਨ ਪਾਨੀ ਪੈ ਗਠੀਲੋ ਭੇਖ ਭੇਖੀਐ ।
जैसे टूटै बासनु सवार देत है ठठेरो गिरत न पानी पै गठीलो भेख भेखीऐ ।

यथा भग्नं पात्रं ताम्रकारेण संशोधितं भवति, तस्मात् जलमपि न स्रवति, किन्तु तत् संशोधितं रूपं तिष्ठति।

ਤੈਸੇ ਗੁਰ ਚਰਨਿ ਬਿਮੁਖ ਦੁਖ ਦੇਖਿ ਪੁਨਿ ਸਰਨ ਗਹੇ ਪੁਨੀਤ ਪੈ ਕਲੰਕੁ ਲੇਖ ਲੇਖੀਐ ।੪੧੯।
तैसे गुर चरनि बिमुख दुख देखि पुनि सरन गहे पुनीत पै कलंकु लेख लेखीऐ ।४१९।

एवमेव सच्चिगुरुपादाभ्यां निवृत्तः शिष्यः स्वकर्मदुःखं अनुभूय पुनः गुरुशरणम् आगच्छति। यद्यपि सः पापात् मुक्तः पुण्यवान् भवति तथापि तस्य धर्मत्यागस्य .कलङ्कः तिष्ठति। (४१९) ९.