कवित सवैय भाई गुरुदासः

पुटः - 110


ਸਲਿਲ ਮੈ ਧਰਨਿ ਧਰਨਿ ਮੈ ਸਲਿਲ ਜੈਸੇ ਕੂਪ ਅਨਰੂਪ ਕੈ ਬਿਮਲ ਜਲ ਛਾਏ ਹੈ ।
सलिल मै धरनि धरनि मै सलिल जैसे कूप अनरूप कै बिमल जल छाए है ।

यथा पृथिव्याः अन्तः जले जले च भूमिः अस्ति, यथा कूपः यः सुव्यवस्थितं शीतलं च जलं प्राप्तुं खनितः भवति;

ਤਾਹੀ ਜਲ ਮਾਟੀ ਕੈ ਬਨਾਈ ਘਟਿਕਾ ਅਨੇਕ ਏਕੈ ਜਲੁ ਘਟ ਘਟ ਘਟਿਕਾ ਸਮਾਏ ਹੈ ।
ताही जल माटी कै बनाई घटिका अनेक एकै जलु घट घट घटिका समाए है ।

समानं जलं पृथिवी च कुम्भकुम्भनिर्माणे सर्वेषु समानं जलं भवति ।

ਜਾਹੀ ਜਾਹੀ ਘਟਿਕਾ ਮੈ ਦ੍ਰਿਸਟੀ ਕੈ ਦੇਖੀਅਤ ਪੇਖੀਅਤ ਆਪਾ ਆਪੁ ਆਨ ਨ ਦਿਖਾਏ ਹੈ ।
जाही जाही घटिका मै द्रिसटी कै देखीअत पेखीअत आपा आपु आन न दिखाए है ।

यस्मिन् घटे वा कलशं वा पश्येत् तस्मिन् समाना प्रतिबिम्बं द्रक्ष्यति नान्यत् किमपि दृश्यते ।

ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਏਕੰਕਾਰ ਕੇ ਅਕਾਰ ਬ੍ਰਹਮ ਬਿਬੇਕ ਏਕ ਟੇਕ ਠਹਰਾਏ ਹੈ ।੧੧੦।
पूरन ब्रहम गुर एकंकार के अकार ब्रहम बिबेक एक टेक ठहराए है ।११०।

तथा च सम्पूर्णः ईश्वरः गुरुरूपेण व्याप्तः सिक्खानां हृदयेषु च दृश्यते (यथा विभिन्नेषु जलपूरितघटेषु, कलशेषु च बिम्बस्य प्रकरणम् आसीत्)। (११०) ९.