यथा पृथिव्याः अन्तः जले जले च भूमिः अस्ति, यथा कूपः यः सुव्यवस्थितं शीतलं च जलं प्राप्तुं खनितः भवति;
समानं जलं पृथिवी च कुम्भकुम्भनिर्माणे सर्वेषु समानं जलं भवति ।
यस्मिन् घटे वा कलशं वा पश्येत् तस्मिन् समाना प्रतिबिम्बं द्रक्ष्यति नान्यत् किमपि दृश्यते ।
तथा च सम्पूर्णः ईश्वरः गुरुरूपेण व्याप्तः सिक्खानां हृदयेषु च दृश्यते (यथा विभिन्नेषु जलपूरितघटेषु, कलशेषु च बिम्बस्य प्रकरणम् आसीत्)। (११०) ९.