कवित सवैय भाई गुरुदासः

पुटः - 55


ਜੈਸੇ ਬੀਜ ਬੋਇ ਹੋਤ ਬਿਰਖ ਬਿਥਾਰ ਗੁਰ ਪੂਰਨ ਬ੍ਰਹਮ ਨਿਰੰਕਾਰ ਏਕੰਕਾਰ ਹੈ ।
जैसे बीज बोइ होत बिरख बिथार गुर पूरन ब्रहम निरंकार एकंकार है ।

यथा यथा रोपितं बीजं वृक्षरूपेण विकसितं भवति तथा च कालान्तरेण तस्य विस्तारः भवति तथा सर्वज्ञस्य सर्वशक्तिमान् सर्वशक्तिमान् ईश्वरस्य एकस्मात् दिव्यरूपात् सच्चः गुरुः उद्भूतः।

ਜੈਸੇ ਏਕ ਬਿਰਖ ਸੈ ਹੋਤ ਹੈ ਅਨੇਕ ਫਲ ਤੈਸੇ ਗੁਰ ਸਿਖ ਸਾਧ ਸੰਗਤਿ ਅਕਾਰ ਹੈ ।
जैसे एक बिरख सै होत है अनेक फल तैसे गुर सिख साध संगति अकार है ।

यथा वृक्षः असंख्यफलं ददाति तथा सत्यगुरुस्य अनेकशिष्याणां (गुर्शिखानां) समागमः।

ਦਰਸ ਧਿਆਨ ਗੁਰ ਸਬਦ ਗਿਆਨ ਗੁਰ ਨਿਰਗੁਨ ਸਰਗੁਨ ਬ੍ਰਹਮ ਬੀਚਾਰ ਹੈ ।
दरस धिआन गुर सबद गिआन गुर निरगुन सरगुन ब्रहम बीचार है ।

भगवतः अन्तर्निहितप्रकटितस्य सत्यगुरुस्य पवित्ररूपे मनः केन्द्रीकृत्य तस्य शब्दाकारस्य प्रतीतयः, तस्य चिन्तनं, ईश्वरस्य पारलौकिकरूपस्य अवगमनं च वस्तुतः अन्तर्निहितेश्वरस्य चिन्तनम् एव।

ਗਿਆਨ ਧਿਆਨ ਬ੍ਰਹਮ ਸਥਾਨ ਸਾਵਧਾਨ ਸਾਧ ਸੰਗਤਿ ਪ੍ਰਸੰਗ ਪ੍ਰੇਮ ਭਗਤਿ ਉਧਾਰ ਹੈ ।੫੫।
गिआन धिआन ब्रहम सथान सावधान साध संगति प्रसंग प्रेम भगति उधार है ।५५।

नियतस्थाने पवित्रसङ्घे समागत्य सर्वथा एकाग्रतापूर्वकं प्रेमपूर्णपूजनेन च भगवतः नामध्यानं कृत्वा लौकिकसमुद्रं गन्तुं शक्यते। (५५) ९.