यथा यथा रोपितं बीजं वृक्षरूपेण विकसितं भवति तथा च कालान्तरेण तस्य विस्तारः भवति तथा सर्वज्ञस्य सर्वशक्तिमान् सर्वशक्तिमान् ईश्वरस्य एकस्मात् दिव्यरूपात् सच्चः गुरुः उद्भूतः।
यथा वृक्षः असंख्यफलं ददाति तथा सत्यगुरुस्य अनेकशिष्याणां (गुर्शिखानां) समागमः।
भगवतः अन्तर्निहितप्रकटितस्य सत्यगुरुस्य पवित्ररूपे मनः केन्द्रीकृत्य तस्य शब्दाकारस्य प्रतीतयः, तस्य चिन्तनं, ईश्वरस्य पारलौकिकरूपस्य अवगमनं च वस्तुतः अन्तर्निहितेश्वरस्य चिन्तनम् एव।
नियतस्थाने पवित्रसङ्घे समागत्य सर्वथा एकाग्रतापूर्वकं प्रेमपूर्णपूजनेन च भगवतः नामध्यानं कृत्वा लौकिकसमुद्रं गन्तुं शक्यते। (५५) ९.