कवित सवैय भाई गुरुदासः

पुटः - 572


ਅਗਨਿ ਜਰਤ ਜਲ ਬੂਡਤ ਸਰਪ ਗ੍ਰਸਹਿ ਸਸਤ੍ਰ ਅਨੇਕ ਰੋਮ ਰੋਮ ਕਰਿ ਘਾਤ ਹੈ ।
अगनि जरत जल बूडत सरप ग्रसहि ससत्र अनेक रोम रोम करि घात है ।

शस्त्रप्रहारेन प्राप्तेन दाहेन, जले मग्नेन, सर्पदंशात्, व्रणेन वा शरीरे वेदना;

ਬਿਰਥਾ ਅਨੇਕ ਅਪਦਾ ਅਧੀਨ ਦੀਨ ਗਤਿ ਗ੍ਰੀਖਮ ਔ ਸੀਤ ਬਰਖ ਮਾਹਿ ਨਿਸ ਪ੍ਰਾਤ ਹੈ ।
बिरथा अनेक अपदा अधीन दीन गति ग्रीखम औ सीत बरख माहि निस प्रात है ।

अनेकदुःखानां दुःखानि, ग्रीष्मकाले, शिशिरे, वर्षाऋतुषु अपि दिवसान् व्यतीत्य एतानि असुविधानि सहन्ते;

ਗੋ ਦ੍ਵਿਜ ਬਧੂ ਬਿਸ੍ਵਾਸ ਬੰਸ ਕੋਟਿ ਹਤਯਾ ਤ੍ਰਿਸਨਾ ਅਨੇਕ ਦੁਖ ਦੋਖ ਬਸ ਗਾਤ ਹੈ ।
गो द्विज बधू बिस्वास बंस कोटि हतया त्रिसना अनेक दुख दोख बस गात है ।

गो-ब्राह्मण-स्त्री-विश्वास-कुटुम्ब-वधात् शरीरस्य क्लेशाः काम-प्रभावेण कृताः अनेकाः तादृशाः पापाः कलङ्काः च।

ਅਨਿਕ ਪ੍ਰਕਾਰ ਜੋਰ ਸਕਲ ਸੰਸਾਰ ਸੋਧ ਪੀਯ ਕੇ ਬਿਛੋਹ ਪਲ ਏਕ ਨ ਪੁਜਾਤ ਹੈ ।੫੭੨।
अनिक प्रकार जोर सकल संसार सोध पीय के बिछोह पल एक न पुजात है ।५७२।

संसारस्य सर्वाणि दुःखानि संयोजिताः क्षणमपि भगवतः विरहदुःखं न प्राप्नुवन्ति। (भगवतः विरहदुःखानां तुलने सर्वे लौकिकदुःखाः तुच्छाः)। (५७२) ९.