शस्त्रप्रहारेन प्राप्तेन दाहेन, जले मग्नेन, सर्पदंशात्, व्रणेन वा शरीरे वेदना;
अनेकदुःखानां दुःखानि, ग्रीष्मकाले, शिशिरे, वर्षाऋतुषु अपि दिवसान् व्यतीत्य एतानि असुविधानि सहन्ते;
गो-ब्राह्मण-स्त्री-विश्वास-कुटुम्ब-वधात् शरीरस्य क्लेशाः काम-प्रभावेण कृताः अनेकाः तादृशाः पापाः कलङ्काः च।
संसारस्य सर्वाणि दुःखानि संयोजिताः क्षणमपि भगवतः विरहदुःखं न प्राप्नुवन्ति। (भगवतः विरहदुःखानां तुलने सर्वे लौकिकदुःखाः तुच्छाः)। (५७२) ९.