कवित सवैय भाई गुरुदासः

पुटः - 302


ਕਿੰਚਤ ਕਟਾਛ ਮਾਇਆ ਮੋਹੇ ਬ੍ਰਹਮੰਡ ਖੰਡ ਸਾਧਸੰਗ ਰੰਗ ਮੈ ਬਿਮੋਹਤ ਮਗਨ ਹੈ ।
किंचत कटाछ माइआ मोहे ब्रहमंड खंड साधसंग रंग मै बिमोहत मगन है ।

यस्य एकः तिर्यक् दृष्टिः मायायां प्रदेशानां क्षेत्राणां च कोटिजनानाम् आकर्षणं कर्तुं शक्नोति, सः ईश्वरः सच्चिदानन्दप्रेमीध्यानजनसभाप्रेमेण मोहितः सन् तेषु लीनः तिष्ठति।

ਜਾ ਕੇ ਓਅੰਕਾਰ ਕੈ ਅਕਾਰ ਹੈ ਨਾਨਾ ਪ੍ਰਕਾਰ ਕੀਰਤਨ ਸਮੈ ਸਾਧਸੰਗ ਸੋ ਲਗਨ ਹੈ ।
जा के ओअंकार कै अकार है नाना प्रकार कीरतन समै साधसंग सो लगन है ।

यस्य विस्तारः रूपाणि च अनिर्वचनीयाः सन्ति, सः स्वस्तुतिस्तोत्रगायनद्वारा पुण्यजनेषु प्रवृत्तः तिष्ठति।

ਸਿਵ ਸਨਕਾਦਿ ਬ੍ਰਹਮਾਦਿ ਆਗਿਆਕਾਰੀ ਜਾ ਕੇ ਅਗ੍ਰਭਾਗ ਸਾਧ ਸੰਗ ਗੁਨਨੁ ਅਗਨ ਹੈ ।
सिव सनकादि ब्रहमादि आगिआकारी जा के अग्रभाग साध संग गुननु अगन है ।

यस्य भगवता त्रयाणां देवानां चतुर्णां च ब्रह्मपुत्राणां सेवाः स्वस्य आग्रहेण आह्वानेन च आज्ञापालनेन च अस्ति, सः असंख्यगुणेश्वरः नित्यं तस्मिन् निमग्नानाम् पवित्राणां साधुनां च सङ्गमे आज्ञाकारी तिष्ठति।

ਅਗਮ ਅਪਾਰ ਸਾਧ ਮਹਿਮਾ ਅਪਾਰ ਬਿਖੈ ਅਤਿ ਲਿਵ ਲੀਨ ਜਲ ਮੀਨ ਅਭਗਨ ਹੈ ।੩੦੨।
अगम अपार साध महिमा अपार बिखै अति लिव लीन जल मीन अभगन है ।३०२।

तस्य प्रेम्णः स्मरणे निमग्नस्य सङ्घस्य स्तुतिः बोधात् परा अस्ति। गुरुचेतनः भक्तः तस्य प्रेम्णा तिष्ठति जले मत्स्य इव। (३०२) ९.