कवित सवैय भाई गुरुदासः

पुटः - 581


ਜੈਸੇ ਅੰਨਾਦਿ ਆਦਿ ਅੰਤ ਪਰਯੰਤ ਹੰਤ ਸਗਲ ਸੰਸਾਰ ਕੋ ਆਧਾਰ ਭਯੋ ਤਾਂਹੀ ਸੈਂ ।
जैसे अंनादि आदि अंत परयंत हंत सगल संसार को आधार भयो तांही सैं ।

यथा धान्यानि आदौ एव ताडिताः, मर्दिताः च भवन्ति, तादात्म्यं नष्टाः च भवन्ति, ते सर्वस्य जगतः आश्रयः, पोषणं च भवन्ति ।

ਜੈਸੇ ਤਉ ਕਪਾਸ ਤ੍ਰਾਸ ਦੇਤ ਨ ਉਦਾਸ ਕਾਢੈ ਜਗਤ ਕੀ ਓਟ ਭਏ ਅੰਬਰ ਦਿਵਾਹੀ ਸੈਂ ।
जैसे तउ कपास त्रास देत न उदास काढै जगत की ओट भए अंबर दिवाही सैं ।

यथा कपासः जिनिंग-कटन-वेदनाम् सहते, पटः भूत्वा जगतः जनानां शरीराणि आच्छादयितुं स्वस्य तादात्म्यं नष्टं करोति।

ਜੈਸੇ ਆਪਾ ਖੋਇ ਜਲ ਮਿਲੈ ਸਭਿ ਬਰਨ ਮੈਂ ਖਗ ਮ੍ਰਿਗ ਮਾਨਸ ਤ੍ਰਿਪਤ ਗਤ ਯਾਹੀ ਸੈਂ ।
जैसे आपा खोइ जल मिलै सभि बरन मैं खग म्रिग मानस त्रिपत गत याही सैं ।

यथा जलं तादात्म्यं नष्टं कृत्वा सर्ववर्णशरीरैः सह एकं भवति तथा च एतत् स्वस्य तादात्म्यं नाशस्य चरित्रं परस्य आवश्यकतां पूरयितुं समर्थं करोति।

ਤੈਸੇ ਮਨ ਸਾਧਿ ਸਾਧਿ ਸਾਧਨਾ ਕੈ ਸਾਧ ਭਏ ਯਾਹੀ ਤੇ ਸਕਲ ਕੌ ਉਧਾਰ ਅਵਗਾਹੀ ਸੈਂ ।੫੮੧।
तैसे मन साधि साधि साधना कै साध भए याही ते सकल कौ उधार अवगाही सैं ।५८१।

तथा च ये सत्यगुरुतः अभिषेकं गृहीत्वा मनसि अनुशासनार्थं नाम सिमरनम् आचरन्ति ते श्रेष्ठाः व्यक्तिः भवन्ति। गुरुणा समस्तं जगतः मुक्तिदाता भवन्ति। (५८१) ९.