यथा धान्यानि आदौ एव ताडिताः, मर्दिताः च भवन्ति, तादात्म्यं नष्टाः च भवन्ति, ते सर्वस्य जगतः आश्रयः, पोषणं च भवन्ति ।
यथा कपासः जिनिंग-कटन-वेदनाम् सहते, पटः भूत्वा जगतः जनानां शरीराणि आच्छादयितुं स्वस्य तादात्म्यं नष्टं करोति।
यथा जलं तादात्म्यं नष्टं कृत्वा सर्ववर्णशरीरैः सह एकं भवति तथा च एतत् स्वस्य तादात्म्यं नाशस्य चरित्रं परस्य आवश्यकतां पूरयितुं समर्थं करोति।
तथा च ये सत्यगुरुतः अभिषेकं गृहीत्वा मनसि अनुशासनार्थं नाम सिमरनम् आचरन्ति ते श्रेष्ठाः व्यक्तिः भवन्ति। गुरुणा समस्तं जगतः मुक्तिदाता भवन्ति। (५८१) ९.