कवित सवैय भाई गुरुदासः

पुटः - 139


ਪੂਰਨ ਪਰਮ ਜੋਤਿ ਸਤਿਗੁਰ ਸਤਿ ਰੂਪ ਪੂਰਨ ਗਿਆਨ ਸਤਿਗੁਰ ਸਤਿਨਾਮ ਹੈ ।
पूरन परम जोति सतिगुर सति रूप पूरन गिआन सतिगुर सतिनाम है ।

सत्यगुरुः सत्यं पूर्णं च तेजः परम-भगवतः। सिक्खानां कृते नाम आशीर्वादः सत्गुरुस्य सम्पूर्णं ज्ञानम् अस्ति।

ਪੂਰਨ ਜੁਗਤਿ ਸਤਿ ਸਤਿ ਗੁਰਮਤਿ ਰਿਦੈ ਪੂਰਨ ਸੇਵ ਸਾਧਸੰਗਤਿ ਬਿਸ੍ਰਾਮ ਹੈ ।
पूरन जुगति सति सति गुरमति रिदै पूरन सेव साधसंगति बिस्राम है ।

सच्चे गुरुस्य दासः सिखः गुरुशिक्षां स्वहृदये उपदिष्टप्रकारेण आत्मसातयति, तत् च सर्वथा सत्यं धारयति। सः पवित्रसङ्घे अतीव भक्त्या तस्य अभ्यासं करोति;

ਪੂਰਨ ਪੂਜਾ ਪਦਾਰਬਿੰਦ ਮਧੁਕਰ ਮਨ ਪ੍ਰੇਮ ਰਸ ਪੂਰਨ ਹੁਇ ਕਾਮ ਨਿਹਕਾਮ ਹੈ ।
पूरन पूजा पदारबिंद मधुकर मन प्रेम रस पूरन हुइ काम निहकाम है ।

सच्चिद्गुरुपादकमलपूजने भृङ्गसदृशं मनः भगवद्गुरुप्रेममृतेन तृप्तं भवति, अन्येभ्यः सर्वेभ्यः कामेभ्यः इच्छाभ्यः च मुक्तं भवति।

ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਪੂਰਨ ਪਰਮ ਨਿਧਿ ਪੂਰਨ ਪ੍ਰਗਾਸ ਬਿਸਮ ਸਥਲ ਧਾਮ ਹੈ ।੧੩੯।
पूरन ब्रहम गुर पूरन परम निधि पूरन प्रगास बिसम सथल धाम है ।१३९।

सर्वनिधानां भण्डारं सच्चिगुरुरूपं पूर्णरूपम्। नाम ध्यानेन (सत्यगुरुतः प्राप्तम्) यत् हृदयं भगवतः प्रकाशतेजं अनुभवति, तत् हृदयं अद्भुतं विस्मयकरं च भवति। (१३९) ९.