सत्यगुरुः सत्यं पूर्णं च तेजः परम-भगवतः। सिक्खानां कृते नाम आशीर्वादः सत्गुरुस्य सम्पूर्णं ज्ञानम् अस्ति।
सच्चे गुरुस्य दासः सिखः गुरुशिक्षां स्वहृदये उपदिष्टप्रकारेण आत्मसातयति, तत् च सर्वथा सत्यं धारयति। सः पवित्रसङ्घे अतीव भक्त्या तस्य अभ्यासं करोति;
सच्चिद्गुरुपादकमलपूजने भृङ्गसदृशं मनः भगवद्गुरुप्रेममृतेन तृप्तं भवति, अन्येभ्यः सर्वेभ्यः कामेभ्यः इच्छाभ्यः च मुक्तं भवति।
सर्वनिधानां भण्डारं सच्चिगुरुरूपं पूर्णरूपम्। नाम ध्यानेन (सत्यगुरुतः प्राप्तम्) यत् हृदयं भगवतः प्रकाशतेजं अनुभवति, तत् हृदयं अद्भुतं विस्मयकरं च भवति। (१३९) ९.